SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] प्रायश्चित्ताध्यायः - अशौचप्रकरणवर्णनम् । राज्ञाऽन्यायेन यो दण्डोऽगृहीतो वरुणाय तम् । निवेद्य दद्याद्विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम् ||३१० इति श्रीयाज्ञवल्क्यीये धर्मशास्त्रे व्यवहारोनाम द्वितीयोऽध्यायः । ॥ तृतीयोऽध्यायः ॥ अथ प्रायश्चित्ताध्यायः । तत्रादावशौचप्रकरणवर्णनम् । ऊनद्विवर्षं निखनेन्न कुर्यादुदकं ततः । आ श्मशानादनुव्रज्य इतरो ज्ञातिभिर्मृतः ॥ १ यमसूक्तं यमी गाथां जपद्धिलौकिकाग्निना । स दग्धव्य उपेतश्चदाहिताग्न्यावृतार्थवत् ॥२ सप्तमाद्दशमाद्वापि ज्ञातयोऽभ्युपयन्त्यपः । अप नः शोशुचदद्यमनेन पितृदिङ्मुखाः ||३ एवं मातामहाचार्य (प्रत्त) प्रेतानामुदकक्रिया | कामोदकं सखिप्रत्तास्वस्त्रीयश्वशुरत्विजाम् ॥४ सकृत्प्रसिभ्वन्त्युद्दकं नामगोत्रेण वाग्यताः । न ब्रह्मचारिणः कुर्युरुदकं पतितास्तथा ॥५ पाषण्डमाश्रिताः स्तेना भर्तृघ्न्यः कामगादिकाः । सुराप्य आत्मत्यागिन्यो नाशौचोदकभाजनाः ॥६ १३०३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy