SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १२८८ [ द्वितीयो याज्ञवल्क्यस्मृतिः । शौल्किकैः स्थानपालैर्वा नष्टापहृतमाहृतम् । अर्वाक् सम्वत्सरात् स्वामी हरेत (लभेत) परतो नृपः ॥१७५ पणानेकशफे दद्याश्चतुरः पञ्च मानुषे । महिषोष्ट्रगवां द्वौ द्वौ पाद पादमजाविके ॥ १७७ इत्यस्वामिविक्रयप्रकरणवर्णनम् । अथ दत्ताप्रदानिकप्रकरणवर्णनम् । स्वं कुटुम्बाविरोधेन देयं दारसुतादृते । नान्बये सति सर्वस्वं यच्चान्यस्मै प्रतिश्रुतम् || १७८ प्रतिग्रहः प्रकाशः स्यात् स्थावरस्य विशेषतः । देयं प्रति श्रुतञ्चैव दत्त्वा नापहरेत् पुनः ॥ १७६ इति दत्ताप्रदानिकंनाम प्रकरणवर्णनम् । अथ क्रीतानुशयप्रकरणवर्णनम् । दशैकपञ्चसप्ताहमासत्र्यहार्द्ध मासिकम् । वीजायोबाह्यरत्नस्त्री दोह्यपुंसां परीक्षणम् ||१८० अग्नौ सुवर्णमक्षीणं रजते द्विपलं शतम् । अष्टौ पुणि सीसे च ताम्र पञ्चदशायसि || १८१ शते दश पला वृद्धिरौर्णे कार्पाससौत्रिके । मध्ये पञ्चपला सूत्रे सूक्ष्मे तु त्रिपला मता ॥ १८२
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy