SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १२७० याज्ञवल्क्यस्मृतिः । श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसन्निधौ । ततोर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम् ॥७ वत्सिद्धौ सिद्धिमाप्नोति विपरीतमतोन्यथा । चतुष्पाद्व्यवहारोऽयं विवादेषूपदर्शितः ॥८ अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् । अभियुक्तभ्व नान्येन नोक्तं विप्रकृतं नयेत् ॥ कुर्यात् प्रत्यभियोगभ्च कलहे साहसेषु च । उभयोः प्रतिभूर्ब्राह्यः समर्थः कार्यनिर्णये ॥ १० निहवे भावितो दद्याद्धनं राज्ञे च तत्समम् । मिथ्याभियोगी द्विगुणमभियोगाद्धनं हरेत् ॥ ११ साहसस्तेयपारुष्यगोभिशायात्यये स्त्रियाम् । विवादयेत सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥ १२ देशाद्देशान्तरं याति सृकणी परिलेढ़ि च । ललाटं विद्यते यस्य मुखं वैवर्णमेति च ॥ १३ परिशुष्यत्स्खलद्वाक्यविरुद्ध बहु भाषते । वाक्चक्षुः पूजयति नो तथोष्ठौ निर्भुजत्यपि ॥ १४ स्वभावाद्विकृतिं गच्छेन् मनोवाक्कायकर्मभिः । अभियोगे च साक्ष्ये वा दुष्टः स परिकीर्तितः ॥ १५ सन्दिग्धार्थं स्वतन्त्रो यः साधयेद्यश्च निष्पतेत् । नचाहूतो वदेत् किञ्चिद्धीनो दण्ड्यश्च स स्मृतः ॥१६ साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः । पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ॥ १७ 1 द्वितीयो
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy