________________
आचाराध्यायः भक्ष्याभक्ष्यप्रकरणवर्णनम् १२५१
देवतार्थं हविः शिशुं लोहितान् व्रश्चनांस्तथा । अनुपाकृतमांसानि विड्जानि करकाणि च ॥१७१ क्रव्याद पक्षि दात्यूह शुकप्रत्युद टिट्टिभान् । सारसैकशफान् हंसान् सर्वाश्च ग्रामवासिनः ॥ १७२ कोयष्टिप्लवचक्राह्नवलाकवकविष्किरान् । वृथाकृषरसंयावपाय सापूपशष्कुलीः ॥१७३ कलविङ्क सकाकोलं कुररं रज्जुदालकम् । जालपादान् खञ्जरीटानज्ञातांश्च मृगद्विजान् ॥१७४ चाषांश्च रक्तपादांश्च सौनं वल्लूरमेव च । मत्स्यांश्च कामतो जग्ध्वा सोपवासत्र्यहं वसेत् ॥ १७५ पलाण्डु' विड्वराहश्च छत्राकं ग्रामकुक्कुटम् । लशुनं गृञ्जनचैव जग्ध्वा चान्द्रायणं चरेत् ॥ १७६ भक्ष्याः पञ्चनखाः सेधागोधाकच्छपशल्लकाः । शशश्व मत्स्येष्वपि हि सिंहतुण्डकरोहिताः ॥ १७७ तथा पाठीनराजीवसशल्काश्च द्विजातिभिः । अतः शृणुत मांसस्य विधि भक्षणवर्ज्जने ॥१७८ प्राणात्यये तथा श्राद्धे प्रोक्षितं द्विजकाम्यया । देवान् पितॄन् समभ्यर्च्य खादन् मांसं न दोषभाक् । १७६ वसेत् स नरके घोरे दिनानि पशुरोमभिः । सम्मितानि दुराचारो योहन्त्यविधिना पशून् ॥१८०
सर्व्वान् कामानवाप्नोति वाजिमेधफलं तथा । गृहेऽपि निवसन् विप्रो मुनिमांसस्य वर्जनात् ।।१८१
७६
ऽयायः ]