________________
ऽध्यायः] अशौचव्यवस्थावर्णनम् ।
अजातदन्ता ये बाला ये च गर्भाद्विनिःसृताः । न तेषामग्निसंस्कारो नाशौचं नोदकक्रिया ॥१६ यदि गर्भोविपद्यत स्रवते वापि योषिताम् । यावन्मासं स्थितोगर्भो दिनं तावत् स सूतकः ॥१७ आ चतुर्थाद्भवेत् स्रावः पातः पञ्चमषष्ठयोः । अत उद्ध्वं प्रसूतेः स्याद्दशाहं सूतकं भवेत् ॥१८ प्रसूतिकाले संप्राप्त प्रसवे यदि योषिताम् । जीवापत्ये तु गोत्रस्य मृते मातुश्च सूतकम् ।।१६ रात्रावेव समुत्पन्ने मृते रजसि सूतके। पूर्वमेव दिनं ग्राह्यं यावन्नोदयते रविः ॥२० दन्तजातेऽनुजाते च कृतचूड़े च संस्थिते । अग्निसंस्करणं तेषां त्रिरात्रं सूतकं भवेत् ॥२१ आ दन्तजननात् सद्य आचड़ान्नैशिकी स्मृता । त्रिरात्रमाव्रतात्तेषां दशरात्रमतः परम् ॥२२ गर्भे यदि विपत्तिः स्यात्दशाहं सूतकं भवेत् । जीवन जातो यदि प्रेतः सद्य एव विशुद्धयति ॥२३ स्त्रीणां चूड़ान्न आदानात् संक्रमात्तदधःक्रमात् । सद्यः शौचमथैकाहं त्रिरहः पितृबन्धुषु ॥२४ ब्रह्मचारी गृहे येषां हूंयते च हुताशने । सम्पर्क न च कुर्वन्ति न तेषां सूतकं भवेत् ॥२५ सम्पर्काढुष्यते विप्रो नान्यो दोषोऽस्ति ब्राह्मणे । सम्पर्केषु निवृत्तस्य न प्रेतं नैव सूतकम् ॥२६