SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] नानाविधोत्सवविधानवर्णनम् । ११६३ वैष्णवैरनुवाकैश्च मन्त्रैः शक्त्या पृथक् पृथक् । चतुर्भिापकैश्चान्ये प्रत्येकं जुहुयाद् घृतम् ।।२५० वैकुण्ठं पार्षदं हुत्वा होमशेष समाचरेत् । ताभिरेव च पुष्पाणि दद्याच जगताम्पतेः ।।२५१ उद्बोधयित्वा शयने देवदेवं जनार्दनम् । पश्चात् सर्वमिदं कुर्यादुत्सवार्थं द्विजोत्तमः ।।२५२ अथ नावं सुविस्तीर्णा कृत्वा तस्मिन् जले शुभे । पुष्पमण्डपचिह्नादि समास्तीर्णसमन्विताम् ।।२५३ सुतोरणवितानाढ्यां पताकाध्वजशोभिताम् । तस्मिन् कनकपर्यङ्क निवेश्य कमलापतिम् ॥२५४ अर्चयित्वा विधानेन लक्ष्म्या साद्धं सनातनम् । पुष्पाञ्जलिशतं तत्र मन्त्ररत्नेन कारयेत् ॥२५५ श्रीपौरुषाभ्यां सूक्ताभ्यां दद्यात्पुष्पाञ्जलिं ततः। परितः शक्तयः पूज्या स्तथाऽऽवरणदेवताः ।।२५६ दीपै राजनं कृत्वा बलिं द ात् समन्ततः । नौभिः समन्ताद् बहुभि गीलवादित्रसंयुतम् ।।२५७ दीपिकाभिरनेकाभि स्तोत्ररपि मनोरमैः । प्लावयन्तो अगन्नाथं तत्र तत्र जलाशये ।।२५८ फलैर्भक्षश्च ताम्बूलैः कलशैर्दधिमिश्रितैः । कुडमैः कुसुमै जैर्विकिरन्तः परस्परम् ।।२५६ . गानैदेः पुराणैश्च सेवेत निशि केशवम्। ऋत्विजो वारुणान् सूक्तान् जपेयुस्तत्र भक्तितः ।।२६०
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy