________________
१९८६ वृद्धहारीतस्मृतिः।
[सममोईश्वर्या च समासीनं सहस्रार्कसमधुतिम् । ____ . चतुर्भजमुदाराङ्ग कन्दपेशतसन्निभम् ।
युवानं पनपत्राक्ष चक्रशङ्खगदाङ्गिनम् ।।१७४ वैष्णव्या चैव गायत्र्या पूजयेद्धरिमव्ययम् । श्रियं देवीं नित्यपुष्टां सुभगाश्च सुलक्षणाम् ।।१७५ ऐरावती वेदवती सुकेशीञ्चसुमङ्गलाम् । अर्चयेत्परितो देवीः सुरूपा नित्ययौवनाः ।।१७६ ततः समर्चयेत्ताय गरुड़ विनतासुतम् । सुपर्णश्च चतुर्दिक्षु विदिक्षु शक्तयस्तथा ॥१७७ श्रुतिस्मृतीतिहासाश्च पुराणानीति शक्तयः । अनादीनीश्वरान् पश्चादयेत् कुसुमाक्षतैः ॥१७८ धूपं दीपञ्च नैवेद्यं ताम्बूलञ्च समर्चयेत् ।। अयं हि ते चार्थीति दद्यान्नीराजनं शुभम् ! ॥१७६ प्रदक्षिणं नमस्कारं कृत्वा होम समाचरेत् । वशि(सि)ष्ठेन च संदृष्टं सप्तमं मण्डलं धु(हु)नेत् ॥१८० पुष्पाणि च ततो दत्त्वा कुादवभृथादिकम् । रद(थ)यानादिभङ्गे च वाहनधंसने तथा ।।१८१ अवैदिकक्रियाजुठे कुर्यादिष्टिमिमा शुभाम् । अरिष्टे चोपपातेषु शान्त्यर्थमपि वा यजेत् ॥१८२ इष्ट्याऽनया पूजितेशे रोगसग्निभिः शमेत् । वैनतेयसमो भूत्वा भवेदनुचरो हरेः॥१८३