________________
ऽध्यायः] भगवन्नित्यनैमित्तिकसमाराधर्मविधिवर्णनम् । १०८६
आशिषो वाचनं कृत्वा दीपैर्नीराजयेत्तदा । भोजयित्वा ततो विप्रान् दक्षिणाभिश्च तोषयेत् ॥१५० आचार्य मृत्विजश्चापि विशेषेण समर्चयेत् । तदप्रिं संप्रहेन्नित्यं होमार्थं परमात्मनः ॥१५१ त्रिरात्रमुत्सवं तत्र कुर्य्याच्छन्त्या यतात्मवान् । वैष्णवैः पापमाप्तुश्च तत्र पुष्पाञ्जलिं चरेत् ॥१५२ आज्येन चरुणा वाऽपि होमं कुर्वीत वैष्णवः । प्रत्यहं भोजयेद्विप्रान् वैष्णवान् धृतपायसम् ॥१५३ तन्मृतिप्रीतये शक्त्या दद्याद्वासांसि दक्षिणाः। कुर्य्यादवभृथेष्टि व महाभागवतैः सह ॥ १५४ सहस्रनामभिर्विष्णोः सूक्तैर्विष्णुप्रकाशकैः । नद्यामवभृथं कृत्वा तर्पयेपितृदेवताः ॥१५५ अस्य वामेति सूक्तेन पायसं मधुसंयुतम् । आज्येन मूलमन्त्रेण सहस्र जुहुयात्तदा ॥१५६ आशिषो वाचनं कृत्वा भोजयेद्विजसत्तमान् । एवं संस्थापयेहेवमर्चयेद्विधिना तदा ॥१५७ गृहार्चायां स्थापने तु लघुतन्त्रं समाचरेत् ।
आधिवासनवेद्यादि मन्त्रमत्र विवर्जयेत् ॥१५८ एकत्र पञ्चगव्येषु विनिक्षिप्य परेऽहनि । पञ्चामृतैः नापयित्वा पश्चादुद्वर्तनादिकम् ॥१५६ आदाय कलशं शुद्ध पवित्रोदकपूरितम्। . निक्षिप्य पञ्चरत्नानि सुवर्णतुलसीदलम् ।।१६०