SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ ऽभ्यायः] प्राप्तकालभगवत्समाराधनविधौराजधर्मवर्णनम् । १०७३ प्रतिपन्नं स्त्रिया देयं पत्या चैवहि यत् कृतम् । स्वयं कृतं तु यहणं नान्यस्त्री दातुमर्हति ।।२४५ पत्य स्वकं धनं पुत्रा विभजेयुः सुनिर्णितम् । मातृकञ्चेद् दुहितरस्तदभावे तु तसुत ॥२४६ भगिन्यश्च प्रमुदिताः पैतृकादाहरेद्धनात् । न स्रोधनं तु दायादा विभजेयुरनापदि ॥२४७ पितृमातृसुताभ्रातृपत्यपत्याधुपागतम् । आधिवेतनिकाद्यं च स्त्रीधनं परिकीर्तितम् ॥२४८ अपुत्रा योषितश्चैव भर्तव्या साधुवृत्तयः। निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च ॥२४६ नैव भागं वनस्थानां यतोनां ब्रह्मचारिणाम् । पाषण्डपतितानां च नचावदिककर्मणाम् ॥२५० विभक्तष्वनुजो जातः सवर्णो यदि भागभाक् । अविभक्तपितृकाणां पितृव्यात् भागकल्पना ॥२५१ द्वै मातृणां मातृतश्च कल्पयेद्वा समोऽपिवा । विभक्तस्यास्य पुत्रस्य पत्नी दुहितरस्तथा ॥२५२ पितरौ भ्रातरश्चैव तत्सुताश्च सपिण्डिनः । सम्बन्धिबान्धवाश्चैव क्रमाद् वै रिक्थभागिनः ॥२५३ सीनोऽपवादे क्षेत्रेषु सामन्ताः स्थविरादयः । गोपाः सीमाकृषाणां च सर्वे भवनगोचराः ।।२५४ नयेयु रेते सीमानं स्थूणाङ्गारतुषद्रुमैः । न तु वल्मीकनिम्नास्थिचैत्याद्यरुपशोभिताः ॥२५५ ६८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy