SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ बृहत्पराशरस्मृतिः। [एकादशोअध्येता चैव मन्त्राणां ऋचामष्टोत्तरंशतम् । स एव मृत्विग विज्ञेयः सर्वकामफलप्रदः ॥२६८ आवाहनीयो यत्नेन प्रणिपत्य मुहुर्मुहुः । प्रहाः फलन्तु नागाश्च सुराश्चैव नरेश्वराः ॥२६६ एवं कृते तु यत्किञ्चित् प्रहपीडासमुद्भवम् । तत्सर्व नाशयेदुःखं कृतघ्नसौहृदं यथा ॥२७० अस्माच्छतगुणः प्रोक्तः कोटिहोमः स्वयम्भुवा । आहुतीभिः प्रयत्लेन दक्षिणाभिः फलेन च ॥२७१ पूर्ववद् ग्रहदेवानां आवाहन-विसर्जने । होममन्त्रास्त एवोक्ताः स्नानं दानं तथैव च ॥२७२ मण्डपस्य च वेद्याश्च विशेषं च निबोधत । कोटिहोमे चतुर्हस्तं चतुर्हस्तायतं पुनः ।।२७३ योनिवस्त्रद्वयोपेतं तदप्याहुत्रिमेखलम् । द्वयालेनोच्छ्रिता कार्या प्रथमा मेखला बुधैः ।।२७४ त्र्यालैरुद्धृता तद्वद्वितीया मेखला स्मृता । उच्छाये मेखला या तु तृतीया चतुरङ्गुला ।।२७५ इंचगुलस्तत्र विस्तारः पूर्वयोरेव शस्यते । वितस्तिमात्रा योनिः स्यात्षट्-सप्ताङ्गुलविस्तृता ॥२७६ कूर्मपृष्ठोद्धृता मध्ये पार्वतश्चांगुलोच्छ्रिता । गजोष्ठसदृशा तद्वदायामछिद्रसंयुता ।।२७७ एतत्सर्वेषु कुण्डषु योनिलक्षणमीरितम् । मेखलोपरि सर्वत्र अश्वत्थपत्रसन्निभा ॥२७८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy