________________
ऽध्यायः] ग्रहशान्तिविधिवर्णनम् ।
६११ धेनुः शङ्खो वृषाः स्वर्ण वासांस्यश्वः सिता च गौः । अविश्च्छागलकश्चैव क्रमशो दक्षिणाः स्मृताः ।।७६ प्रत्यहं प्रतिमासं च प्रत्यब्द वा विधानतः । वर्णिभिश्च ग्रहाः पूज्या राजभिश्च सदैव हि ॥८० दुःखितो यस्तु यस्य स्यातूज्यस्तस्य स यत्नतः। वेधसते नियुक्ताः प्राक् स्वभक्तं पूजयिष्यथ ।।८१ वरं यच्छन्ति संहरा विप्रा वह्निनु पास्तथा । असन्तुटा दहन्त्येते तस्मात्तानर्चयेत्सदा ॥८२ प्रहाधीनमिदं सर्वमुत्पत्ति-प्रलयात्मकम् । जगत्यभाव-भावौ च तस्मात्पूज्यतमा ग्रहाः ॥८३ सानुकूल र्यानि कुर्यात्कर्माणि मानवः ।
सफलानि भवन्त्यस्य निष्फलानि स्युरन्यथा ।।८४ कुर्वन्ति चैतद्विधिना ग्रहाणामातिथ्यमन्दं प्रतिवासरं ये। आरोग्यदेहा धन-धान्ययुक्ताः दीर्घायुषः स्त्रीसहिता भवन्ति ॥८५
___ इति ग्रहशान्तिविधिवर्णनम् ।
॥ अथ गृद्ध-काक-तिर्यग्-यमल-शान्तिवर्णनम् ।। वसत्स्वकस्मात्सदनेष्वतोऽद्भुतं वयोविशेयुर्यदरण्यवासिनः । बिशेषतो गृन-कपोत-पिच्छलास्तथैव चोलूकसकाक-वायसाः ।।८६ तरक्षु-गोमायु-मृमारि-भृक्षका दिवाप्यकस्मादकुतोऽपि निर्भयाः । विशन्ति यत्ते तदतीव चाद्भुतं गृहे पुरे शान्तिकमेव सिद्धये ॥८७