________________
ऽध्यायः] तिथिदानविधिवर्णनम्।
रूप-द्रविणसंयुक्तो भार्या रूपवती लभेत् । नरः प्राप्नोति धर्मज्ञः प्रमाणं राजवेश्मनि ॥२५८ नारी च शुभभर्तारं रूप-सौभाग्यसंयुतम् । प्राप्नोति विपुलान्भोगान्नात्र कार्या विचारणा ॥२५६ पौर्णमासीषु चैतासु मासर्भसंयुतामु च । एतेषामेव दानानां फलं दशगुणं लभेत् ॥२६० महापूर्वासु चैतासु फलमक्षय्यमश्नुते । द्वादश्यां शुक्लपक्षस्य चैत्रे वस्त्रप्रदो नरः ॥२६१ अक्षयान् लभते भोगान्नाकलोकेऽविनश्वरे । इत्येतत्कथितं विप्र फलं चैत्रस्य सत्तम ।।२६२ दद्याद्ध मं च वैशाखे हादश्यां यो नरः सिते । शुम्ले छत्रोपानहौ च विष्णुलोकमवाप्नुयात् ।।२६३ आस्तीय शयनं दत्वा प्रणम्य भोगशायिनम् । आषाढशुक्कादश्यां श्वेतद्वीपमवाप्नुयात् ॥२६४ श्रावणे वस्त्रदानेन विष्णुसायुज्यमृच्छति । गोदः प्रयाति गोलोकं मासे भाद्रपदे द्विजः ॥२६५ प्रीणयेदवशिरसं यश्च दत्वा तथाश्विने । विष्णुलोकमवाप्नोति कुलमुद्धरते स्वकम् ॥२६६ कंबलस्य प्रदानेन कार्तिक्यां भोगमाप्नुयात् । प्रदानं लवणानां तु मार्गशीर्षे महाफलम् ।।२६७ धान्यानां च तथा पौषे दारूणामप्यनन्तरम् । फाल्गुने सर्वगन्धानां भवेद्दानं महाफलम् ।।२६८