________________
ऽभ्यायः] भूमिदानवर्णनम् ।
सुमध्योरुनितम्वाश्च सुश्रेण्यश्च शुभोरुकाः । सुजानु-जङ्घ-गुल्फाश्च सुपादाः सुनखास्तथा ॥१६५ केन रूपेण ता वा भवन्त्यप्सरसो द्विजाः। वैष्णव्यो गणिकास्सर्वा दिव्यस्रग्वस्त्रभूषणाः ।।१६६ दिव्यानुलेपलिप्ताङ्गा दिव्यालङ्कारभूषिताः। मन्मथोऽपि हि ता दृष्ट्वाभवेत्कामातुरः स्वयम् ॥१६७ मुनीनामपि चेतांसि या दृष्ट्वा चुक्षुभुः क्षणात् । वर्ण्यन्ते ताः कथं देव्यो या लक्ष्मीप्रतिमोपमाः ॥२६८ वैष्णवाप्सरसां सधैर्वृतश्चामरधारिभिः । गीयमानश्च गन्धर्वैस्तूयमानश्च दैवतैः ।।१६६ वसेद्विष्णुपुरे तावद्यावद्विष्णुरजः क्षितौ ।
पुण्यं च भूमिदानस्य कथितं तव वत्सक ! ॥२०० मेरुर्धरित्री कुलपर्वताश्च पाथोऽर्णवः स्वर्गतलादिकादिः । देयानि सर्वाणि च सर्वकामैः प्रोक्तानि दानानि पुराणविद्भिः ।।२:१
आत्मतुल्यं सुवर्णं वा रजतं द्रव्यमेव च। यो ददाति द्विजाग्रथभ्यस्तस्याप्येतत्फलं भवेत् ।।२०२ ब्रह्महत्यादिपापैस्तु यदि युक्तो भवेन्नरः। स तत्पापविनिर्मुक्तः प्रोक्ते विष्णुपुरे वसेत् ॥२०३ तुलापुरुष-भूमी च दीयमाने च ये नराः । पश्यन्ति तेऽपि यान्ति द्यां ये च स्युरनुमोदकाः ।।२०४ गुडं वा यदि वा खण्डं लवणं चापि तोलितम् । यो ददात्यात्मना तुल्यं नारी वा पुरुषोऽपिवा ।।२०५