SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ध्यायः] त्याज्य (भोज्यान) वर्णनम् ७४१ ये पुत्रभार्या बहुयाजका ये विप्रेण चैषां न हि भोज्यमन्नम् ।।२७६ ये सोम शस्त्रास्त्र कृताम्बु तक्रक्षीराज्य मांसं लवणाजिनानि । क्षौमानि लाक्षा च तिलान्फलानि विक्ररेषामशनं न भोज्यम् ।।२८० जीवन्ति वृत्या रसदानपानां कारका येऽपि च तन्तुवायाः। राजा नृशंसो रजकः कृतघ्नो भोज्याशना नैव विहिंसकाश्च ।।२८१ ये चैलधावाश्च सुराकृतो ये पैशून्यवाचो ह्यनृतंवदाश्च । ये बन्दिनो येऽपि च चाक्रिकाश्च विप्रस्य चैतेऽपि न भोज्यसस्याः ॥२८२ मध्वासव मधूच्छिष्ट दधि क्षीर रसौदनान् । मनुष्योपल धूपांश्च कुश मृत्पुष्प वीरुधः।।२८३ कौशेय केश कुतपानीरं विषरसांस्तथा । शाकैकशफ पिप्याक गन्धानौषधिमूलकाः ।।२८४ विक्रीणन्ति य एतानि वस्तूनि मनुजाधमाः। तेषामन्नं न भोक्तव्यं तथोपपतिवेश्मनः ।।२८५ योऽपचस्य कदर्यस्य भुञ्जीतानं द्विजाधमः। तत्क्षणाच्छूद्रवत्स स्यान्मृतो विदशूकरो भवेत् ।२८६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy