SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] श्राद्धकर्तव्यतावर्णनम् । ७०५ ब्रह्मादयो मयाहूता आगच्छन्त्वाददन्त्वपः । अनृणं मां प्रकुर्वन्तु प्रसीदन्तु ममोपरि ॥१७५ ततः पूर्वाग्रदर्भेषु साग्रेषु सकुशेषु च। प्रादेशिकेषु शुद्धेषु ब्रह्मादिभ्योऽम्बु सेचयेत् ॥१७६ अन्वारब्धापसव्येन पाणिना दक्षिणे न तु । भूस्थदक्षिणजानुः सन् देवेभ्यः सेचयेजलम् ।।१७७ देवेभ्यश्च नमः स्वाहा पितृभ्यश्च नमः स्वधा । मन्यन्ते कवयः केचिदित्ययं तर्पणक्रमः ।।१७८ तय॑माणे कर्मत्वं णिजन्तं च क्रियापदम् । तर्पयामि पितॄन् देवानित्याहुरपरे पुनः ।।१७६ सिच्यमानेन तोयेन मन्यन्ते मुनयो परे। देवास्तृप्यन्तु पितरस्तृप्यन्त्विति निदर्शनम् ॥१८० उदीरतामाङ्गिरस आयन्तु नो मित्यपि । पितृभ्यश्च स्वधायिभ्यो ये चेह. पितररतथा ॥१८१ अग्निश्वात्तोपहूताश्च तथा वर्हिषदोऽ पि च । येन पूर्वे च तितरः सोमपानामुदीरयेत् ।।१.२ आवाह्य च पितृनेतैरपसव्योपवीतिना। दक्षिणाभिमुखो द्वाभ्यां कराभ्यामम्बु सेचयेत् १८३ भूलनसव्यजानुश्च दक्षिणाप्रकुशेषु च। रुक्म-रोप्य-तिलस्ताम्र-दर्भ-मन्त्रौः क्षिपेत् पयः ॥१८४ विना रौप्य-सुवर्णाभ्यां विना-ताम्र-तिलरपि । विना दर्भश्च मन्नौश्च पितृणां नोपतिष्ठति ॥१८५ ४५
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy