________________
३
ऽध्यायः] गविविपनांना प्रायश्चित्तम्। न नारिकेलैनच शाणबाल
नचापि मौजेन च बन्धजलैः । एतैस्तु गावो न निबन्धनीया-- .. बद्धातु तिष्ठेत् परशु गृहीत्वा ॥३३ कुशैः काशैश्च बध्नीयाद्गोपशु दक्षिणामुखम् । पाशलग्नादिदग्धेषु प्रायश्चित्तं न विद्यते ॥३४ यदि तत्र भवेत् काण्डं प्रायश्चित्तं कथं भवेत् । जपित्वा पावनी देवी मुच्यते तत्र किल्विषात् ॥३५ प्रेरयन् कूपवापीषु वृक्षच्छेदेषु पातयन् । गवाशनेषु विक्रीणस्ततः प्राप्नोति गोबधम् ॥३६ आराधितस्तु यः कश्चिद्भिन्नकक्षो यदा भवेत् । श्रवणं हृदयं भिन्नं मग्नौ वा कूटसङ्कटे ॥३७ कूपादुत्क्रमणे चैव भग्नो वा ग्रीवपादयोः । स एव म्रियते तत्र त्रीन पादांस्तु समाचरेत् ॥३८ कूपखाते तटीबन्धे नदीबन्धे प्रपासु च । पानीयेषु विपन्नानां प्रायश्चित्तं न विद्यते ॥३६ कूपखाते तटीखाते दीर्घखाते तथैव च । अन्येषु धर्मपातेषु प्रायश्चित्तं न विद्यते ॥४० वेश्मद्वारे निवासेषु यो नरः खातमिच्छति । स्वकार्यगृहखातेषु प्रायश्चित्तं विनिर्दिशेत् ॥४१ निशि बन्धनिरुद्धषु सर्पव्याघ्रहतेषु च। अग्निविधुद्विपमानां प्रायश्चित्तं न विद्यते ॥४२