________________
ध्यायः]
आचारवर्णनम् । अग्निदेवब्राह्मणसन्निधौ प्रदक्षिणम् पाणिमुद्धरेत । न परक्षेत्रे चरन्ती गामाचक्षीत न पिवन्तं वत्सकम । नोद्धतान् प्रहर्षयेत् । न शूद्रराज्ये निवसेत् । नाधाम्मिकजनाकीर्णे। न संवसेद्वैद्यहीने । नोपसृष्टे। न चिरं पर्वते । न वृथाचेष्टां कुर्यात् । न नृत्यगीते। नास्फोटनं कार्य्यम्। .. नाश्लीलं कीर्तयेत्। नानृतम् । नाप्रियम् । न किञ्चन्माणि स्पृशेत्। नात्मानमवजानीयादीर्घमायुजिजीविषुः । चिरं सन्ध्योपासनं कुर्य्यात् । न सर्पशस्त्रैः क्रीडेत । अनिमित्ततः खानि खानि न स्पृशेत् । परस्य दण्डं नोद्यच्छेत । शास्यं शासनाथं ताड़येत् । तन्वा वेणुदलेन रज्ज्वा वा पृष्ठे । देवब्राह्मणशास्त्रमहात्मनां परीवादं परिहरेत् । धर्मविरुद्धौ चार्थकामौ। लोकविद्विष्टश्च धर्ममपि । पर्वसु शान्तिहोमं कुर्यात्। न तृणमपि च्छिन्द्यात् । अलङ्कृतश्च तिष्ठत्। एवमाचारसेवी स्यात् ।। श्रुतिस्मृत्युदितं सम्यक्साधुभिश्च निषेवितम् । तमाचारं निषेवेत धर्मकामो जितेन्द्रियः ॥ आचारालभते चायुराचारादीप्सितां गतिम् । आचारादनमक्षय्यमाचाद्धन्त्यलक्षणम् ॥