SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ - ॥ अथ अष्टषष्टितमोऽध्यायः ॥ ५०६ चन्द्रार्कोपरागे नाश्नीयात् । स्नात्वा मुक्तयोरश्नीयात् । अमुक्तयोरस्तंगतयोदृष्टा स्नात्वा चापरेऽह्नि। न गोब्राह्मणोपरागेश्नीयात् । न राजव्यसने । प्रवसिताग्निहोत्री यदाग्निहोत्रं कृतं मन्येत तदाश्नीयात् । यदा कृतं मन्येत वैश्वदेवमपि। पर्वणि च यदा कृतं मन्येत पर्व। नाश्नीयाचाजीर्णे ! नार्द्धरात्रे। न मध्याह्न । न सन्ध्योः । नावासाः। नैकवासाः। न नग्नः। न जलस्थः। नोत्कुटुकः। न भिन्नासनगतः। नच शयनगतः। न भिन्नभाजने । नोत्सङ्ग। न भुवि । न पाणौ । लवणञ्च यत्र दद्यात् न चाश्नीयात् । न वालकान्निर्भर्सयेत् । नैको मिष्टम् । नोद्ध, तस्नेहम् । न दिवा धानाः। न रात्रौ तिलसंयुक्तम् । न दधि सक्तून् । न कोविदारवटपिप्पलशाणशाकम् । नादत्त्वा । नाहुत्वा । नानार्द्रपादः। नानाकरमुखश्च । नोच्छिष्टश्च घृतमादद्यात् न चन्द्रार्कतारका निरीक्षेत । न मूर्दानं स्पृशेत् । न ब्रह्म कीर्तयेत्। प्राङ्मुखोऽश्रीयात् दक्षिणामुखो वा। अभिपूज्यानम् । सुमना:स्रग्व्यनुलिप्तः। न निःशेषकृत्स्यात् । अन्यत्र दधिमधुसर्पिःपयासक्तुपलमोदकेभ्यः। नाश्नीयादाNया साद्धं नाकाशे न तथोत्थितः। बहूना प्रेक्षमाणानां नैकस्मिन् वहवस्तथा ।।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy