SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ .. विष्णुस्मृतिः। .. ॥ अथ त्रयस्त्रिंशोऽध्यायः ।। अथ पुरुषस्य कामक्रोधलोभाख्यं रिपुत्रयं सुघोरं भवति ! परिग्रहप्रसङ्गाद्विशेषेण गृहाश्रमिनः। तेनायमाक्रान्तोऽतिपातकमहापासकानुपातकोपपातकेषु प्रवर्तते। जातिभ्रंशकरेषु सङ्करीकरणेष्वपात्रीकरणेषु च।। मलावहेषु प्रकीर्णकेषु च। त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामक्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ।। इति वैष्णवे धर्मशास्त्रे त्रयस्त्रिंशोऽध्यायः ।। ॥ अथ चतुस्त्रिंशोऽध्यायः॥ मातृगमनं दुहितृगमनं स्नुषागमनमित्यतिपातकानि । अतिपातकिनस्त्वेते प्रविशेयुद्ध ताशनम् । नयन्या निस्कृतिस्तेषां विद्यते हि कथञ्चन । इति वैष्णवे धर्मशास्त्रे चतुस्विंशोध्यायः ।।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy