SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ ४६० विष्णुस्मृतिः। कामतो रेतसः सेको व्रतस्थस्य द्विजन्मनः । अतिक्रमं ब्रतस्याहुब्रह्मज्ञा ब्रह्मवादिनः ।। एतस्मिन्नेनसि प्राप्ते वसित्वा गईभाजिनम् । समागारं चरेद्रेक्ष्यं स्वकर्म परिकीर्तयन् ।। तेभ्यो लब्धेन भक्ष्येण वर्तयन्नेकालिकम् । उपस्पृशंखिषवणमब्देन स विशुद्धयति ॥ स्वप्ने सिक्ता ब्रह्मचारी द्विजः शुक्रमकामतः । स्नात्वार्कमर्चयित्वा त्रिः पुनर्मामित्र्यूचं जपेत् ॥ अकृत्वा भैक्ष्यचरणमसमिध्य च पावकम् । अनातुरः सप्तरात्रमवकीर्णी ब्रतश्चरेत् ।। तञ्चेदभ्युदियात् सूर्यः शयानं कामकातरः । निम्लोचद्वाप्यविज्ञानाजपन्नुपसेहिनम् ॥ इति वैष्णवे धर्मशास्त्रष्टाविंशोऽध्यायः॥ -*०* ॥ अथ एकोनत्रिंशोऽध्यायः॥ यस्तूपनीय बतादेशं कृत्वा वेदमध्यापयेत्तमाचार्य विद्यात् । यस्त्वेनमल्पेनाध्यापयेत्तमुपाध्यायमेकादेशं वा। यो यस्य यज्ञे कर्माणि कुर्यात्तमृत्रि विद्यात् । नापरीक्षितं याजयेत् नाध्यापयेत् नोपनयेत् ।।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy