SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ विशोऽध्यायः ४३६ ब्राह्मणानां प्रसादेन दिवि तिष्ठन्ति देवताः। ब्राह्मणाभिहितं वाक्यं न मिथ्या जायते कचित् ॥ यब्राह्मणास्तुएतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति । तुलेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः ।। दुःखान्वितानां मृतबान्धवानामाश्वासनं कुर्युरदीनसत्त्वाः । वाक्यैस्तुयभूमि तवाभिधास्ये वाक्यान्यहं तानि मनोऽभिरामे।। इति वैष्णवे धर्मशास्त्र एकोनविंशोऽध्यायः ।। -०*० म् ॥ अथ विंशोऽध्यायः ॥ यदुत्तरायणं तदहर्देवानाम् । दक्षिणायनं रात्रिः। सम्बत्सरोहोराः ततिांशता मासाः मासा द्वादश वर्षम् । द्वादशवर्षशतानि दिव्यानि कलियुगम् । द्विगुणानि द्वापरम्। शिगुणानि नेता चतुर्गुणानि कृतयुगम् द्वादशवर्षसहस्राणि दिव्यानि चतुर्युगम् । चतुर्युगानामेकसप्ततिर्मन्वन्तरम् । चतुर्युगसहस्रश्चकल्पः । स च पितामहस्याहः। तावती चास्य रात्रिः । एवं विधेनाहोराण मासवर्षगणनया सवस्यैव ब्रह्मणोवर्षशतमायुः । ब्रह्मायुषा च परिच्छिन्नः पौरुषो दिवसः । तस्यान्ते महाकल्पः। तावत्येवास्य निशा।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy