SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ३३६ द्वितीयोऽध्यायः। उपांशुस्तुचलजिह्वादशनच्छद ईरितः। अधरोष्ठविभागो वा विश्वासोपांशुलक्षणः । निर्विकारेण वक्रण मनसा मानसः स्मृतः ॥११ सहस्रपरमां देवीं शतमध्यां दशावराम् । गायत्री यः परे द्विप्रो न स पापेन लिप्यते ॥१२ क्षत्रियो बाहुवीर्यण तरेदापदमात्मनः। वित्तेन वैश्यशूद्रौ तु जपहोमैद्विजोत्तमः ॥१३ यथाश्वा रथहीनास्तु रथो वाश्वैर्यथा विना। एवं तपोऽप्यविद्यस्य विद्या वाप्यतपस्विनः ॥१४ यथान्नं मधुसंयुक्तं मधु वान्येन संयुतम् । एवं तपश्च विद्या च संयुक्तं भेषजं महत् ॥१५ विद्यातपोभ्यां संयुक्तं ब्राह्मणं जपतत्परम् । कुत्सितैरपि वर्तन्तमेनो न प्रतिपद्यते ॥१६ इति आत्रेयस्मृतौ द्वितीयोऽध्यायः । यस्य (अथा) कार्यशतं सायं कृतं वेदश्च साध्यते । सर्व तत्तस्य (हिनस्ति) वेदामिर्दहत्यग्निरिवेन्धनम् ॥१ यथा जातबलो वाग्निर्दहत्यानपि दुमान् । तथा दहन्ति वेदज्ञाः कर्मजन्दोषमात्मनः ॥२ यथा महाइदे लोष्टं क्षिप्त (अप्सु) सर्व विनश्यति । एवमात्मकृतं पापं त्रयी दहति देहिनः ॥३
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy