________________
॥ अथ ॥
...
अत्रिस्मतिः
- tips--
श्रीगणेशाय नमः। अज्ञानतिमिरान्धस्य वृतेनानेन केशव । प्रसीद सुमुखो नाथ ! ज्ञानदृष्टिप्रदो भव ।।१ हुतामिहोत्रमासीन मत्रिं श्रुतवतां वरम् । उपगम्य च पृच्छन्ति ऋषयः शंसितव्रताः॥२ भगवन् ! केन दानेन जपेन नियमेन च । शुध्यन्ते पातकर्युक्ता स्तं ब्रवीषि महामुने ! ॥३ अपिख्यापितदोषाणां पापानां महतां तथा । सर्वेषां चोपपातानां शुद्धिं वक्ष्यामि तत्वतः ।।४ प्राणायामः पवित्रैश्च दानों मैर्जपै स्तथा । शुद्धिकामाःप्रमुच्यन्ते(पापेभ्यश्चद्विजर्षभाः)पावकेभ्यो न संशयः प्राणायामान् पवित्रांश्च व्याहृतीः प्रणवन्तथा । पवित्रपाणिरासीनोऽध्यभ्यस्यब्रह्म नैत्यिकम् ।६ आवर्तयेत्सदायुक्तः (विप्रः) प्राणायामान पुनः पुनः। आकेशापादानखान्तात्तपस्तप्यत उत्तमम् ॥७ (त्वचर्ममांसरुविरमेदोमजास्थिभिः कृताः । तथेन्द्रियकृता दोषाः दह्यन्ते प्राणनिप्रहात् ।)