________________
स्त्रीपुंसयोगो द्वादशं विवादपदम् । प्रदुष्टत्यक्तदारस्य क्लीबस्य क्षमकस्य च । स्वेच्छरुपेयुषो दारैर्न दोषः साहसो भवेत् ॥६१ परस्त्रिया सहाकालेऽदेशे वा भवतो मिथः । स्थानसंभाषणामोदास्त्रयः संग्रहणक्रमाः ॥६२ नदीनां सङ्गमे तीर्थेष्वारामेषु वनेषु च । स्त्री पुमांश्च समेयाता ग्राह्यं संग्रहणं भवेत् ॥६३ दूतीप्रस्थापनैश्चैव लेखासंप्रेषणैरपि । अन्यैरपि व्यतीचारैः सर्व संग्रहणं स्मृतम् ॥६४ त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत् तया । परस्परस्यानुमते तच्च संग्रहणं भवेत् ॥६५ भक्ष्यैर्वा यदि वा भोज्यैर्वस्त्रैर्माल्यैस्तथैव च। संप्रेष्यमाणैर्गन्धैश्च सर्व संग्रहणं भवेत् ॥६६ उपचारक्रिया केलिः स्पर्शो भूषणवाससाम् । सह खवासनं चैव सर्व संग्रहण स्मृतम् ॥६७ दर्पाद् वा यदि वा मोहाच्छ्लाघया वा स्वयं वदेत् । मयेयं भुक्तपूर्वेति सर्व संग्रहणं स्मृतम् ॥६८ पाणौ यश्च निगृह्णीयाद् वेण्या वस्त्रान्तरेऽपि वा। तिष्ठ तिष्ठति वा ब्रूयाद् सर्व संग्रहण स्मृतम् ॥६६ स्वजात्यतिक्रमे पुंसामुक्तमुत्तमसाहसम् । विपर्यये मध्यमस्तु प्रतिलोमे प्रमापणम् ।।७० कन्यायाम सकामायां द्वयकुलस्यापकर्तनम् । उत्तमायां वधस्त्वेव सर्वस्वहरण तथा ॥७१