SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २२६ मनुस्मृतिः । [ एकादशो किंचिदेव तु विप्राय दद्यादस्थितां वधे । अनस्थनां चैव हिंसायां प्राणायामेन शुद्धयति ।। १४२ फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् । गुल्मत्रल्लीलतानां च पुष्पितानां च वीरुधाम् ॥ १४३ अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः । फलोद्भवानां च वृतप्राशो विशोधनम् ॥१४४ कुरजानामोषधीनां जातानां च स्वयं वने । वृथालम्भेऽनुगच्छेद्रां दिनमेकं पयोव्रतः ॥ १४५ एतैर्व्रतैरपोह्यं स्यादेनो। हसासमुद्भवम् । ज्ञानाज्ञानकृतं कृत्स्नं शृणुतानाद्यभक्ष गे || १४६ अज्ञानाद्वारुणीं पीत्वा संस्कारेणैव शुद्रयति । मतिपूर्वमनिर्देश्यं प्राणान्तिकमिति स्थितिः ॥ १४० अपः सुराभाजनस्था मद्यभाण्डस्थितास्तथा । पञ्चरात्र पिवेत्पीत्वा शङ्खपुपीतं पयः || १४८ स्पष्ट्रा दत्वा च मदिरां विधिवत्प्रतिगृह्य च । शूद्रोच्छिाश्च पीत्वाऽऽपः कुशवारि पिवेत्यहम् ॥१४६ ब्राह्मणस्तु सुरापस्व गन्धमाघ्राय सोमपः । प्राणानप्सु त्रिरायभ्य घृतं प्राश्य विशुध्यति ॥ १५० अज्ञानालाश्य विनू सुसंस्टमेव च । पुनः संस्कारमईन्ति त्रयो वर्गा द्विजातयः || १५१ ari मेखलाrust भैक्ष्यचर्या व्रतानि च । निवर्तते द्विजातीनां पुनः संस्कारकर्मणि ॥ १५२
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy