________________
१६६
मनुस्मृतिः।
[नवमो प्राकारस्य च भेत्तारं परिखाणां च पूरकम् । द्वाराणां चैव भक्तारं क्षिप्रमेव प्रवासयेत् ॥२८६ अभिचारेषु सर्वेषु कर्त्तव्यो द्विशतो दमः । मूलकर्मणि चानाप्तैः कृत्यासु विविधासु च ।।२६० अबीजविक्रयी चैव बीजोत्क्रष्टा तथैव च । मर्यादाभेदकश्चैव विकृतं प्राप्नुयाद्वधम् ॥२६१ सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः । प्रवर्त्तमानमन्याये छेदये (खण्डशः) लवशः क्षुरैः ।।२६२ सीताद्रव्यापहरणे शस्त्राणामौषधस्य च । कालमासाद्य कार्य च राजा दण्डं प्रकल्पयेत् ।।२६३ स्याम्यमात्यौ पुरं राष्ट्र कोशदण्डौ सुहृत्तथा । सप्त प्रकृतयो ह्येताः सप्ताङ्ग राज्यमुच्यते ॥२६४ सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम् । पूर्व पूर्व गुरुतरं जानीयाद्वयसनं महत् ॥२६५ सप्ताङ्गस्येह राज्यस्य विष्टब्धस्य त्रिदण्डवत् । अन्योन्यगुणवैशेष्यान्न किञ्चिदतिरिच्यते ॥२६६ तेषु तेषु तु कृत्येषु तत्तदङ्ग विशिष्यते । येन यत्साध्यते कार्य तत्तस्मिन् श्रेष्ठमुच्यते ।।२६७ चारेणोत्साहयोगेन क्रिययैव च कर्मणाम् । स्वशक्ति परशक्तिं च नित्यं विद्या(न्महीपतिः)त्परात्मनोः।।२६८ पीडनानि च सर्वाणि ब्यसनानि तथैव च । आरभेत ततः कार्य संचिन्त्य गुरुलाघवम् ॥२६॥