________________
ऽध्यायः राजधर्मदण्डवर्णनम् । १६३
द्विविधांस्तस्करान्विद्यात्परद्रव्यापहारकान् । प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः ॥२५६ प्रकाशवंचकास्तेषां नानापण्योपजीविनः । प्रच्छन्नवञ्चकास्त्वेते ये स्तेनाटविकादयः ॥२५७ उत्कोचकाश्चोपधिका वञ्चकाः कितवास्तथा। मङ्गलादेशवृत्त रच भद्रप्रेक्षणिकैः सह ॥२५८ असम्यकारिणश्चैव महामात्राश्चिकित्सकाः । शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोषितः ॥२५६ एवमाद्यान्विजानीयात्प्रकाशाल्लोककण्टकान् । निगूढचारिणश्चान्याननायोनार्यलिङ्गिनः ॥२६० तान्विदित्वा सुचरितैर्गुटैस्तत्कर्मकारिभिः । चारैश्चानेकसंस्थानः प्रोत्साद्य वशमानयेत् ॥२६१ तेषां दोषानभिख्याप्य स्वे स्वे कर्मणि तत्त्वतः । कुर्वीत शासनं राजा सम्यक्सारापराधतः ॥२६२ न हि दण्डाहते शक्यः कर्तुं पापविनिग्रहः । स्तेनानां पापबुद्धीनां निभृतं चरतां क्षितौ ॥२६३ सभा प्रपापूपशालावेशमद्यान्नविक्रयाः । चतुष्पथाश्चैत्यवृक्षाः समाजाः प्रेक्षणानि च ॥२६४ जीर्णोद्यानान्यरण्यानि कारुकावेशनानि च। शून्यानि चाप्यगाराणि वनान्युपवनानि च ॥२६५ एवं विधान्नृपो देशान्गुल्मैः स्थावरजङ्गमः । तस्करप्रतिषेधार्थ चारैश्चाप्यनुचारयेत् ॥२६६
माया।