________________
१७६
मनुस्मृतिः।
[नवमो यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः। तामनेन विधानेन निजो विन्देत देवरः ।।६६ यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् । मिथो भजेताप्रसवात्सकृत्सकृदृतावृतौ ।।७० न दत्वा कस्यचित्कन्यां पुनर्दद्याद्विचक्षणः । दत्वा पुनः प्रयच्छन्हि प्राप्नोति पुरुषानृतम् ॥७१ विधिवत्प्रतिगृह्यापि त्यजेत्कन्यां विगर्हिताम् । व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम् ।।७२ यस्तु दोषवती कन्यामनाख्यायोपपादयेत् । तस्य तद्वितथं कुर्यात्कन्यादातुर्दुरात्मनः ॥७३ विधाय वृत्तिं भार्यायाः प्रवसेत्कार्यवान्नरः । अवृत्तिकर्शिता हि स्त्री प्रदुष्येत्स्थितिमत्यपि ॥७४ विधाय प्रोषिते वृत्तिं जीवेनियममास्थिता । प्रोषिते त्वविधायैव जीवेच्छिल्पैरगर्हितः ।।७५ प्रोषितो धर्मकार्याय प्रतीक्ष्योऽष्टौ नरः समाः । विद्यार्थ षड्यशोऽथं वा कामाथं त्रीस्तु वत्सरान् ॥७६ संवत्सरं प्रतीक्षेत द्विषाणां योषितं पतिः । ऊवं संवत्सरात्त्वेनां दायं हृत्वा न संवसेत् ॥७७ अतिक्रामेत्प्रमत्तं या मत्तं रोगार्तमेव वा। सा त्रीन्मासान्परित्याज्या विभूषणपरिच्छदा ॥७८ उन्मतं पतितं क्लीबमबीजं पापरोगिणम् । न त्यागोऽस्ति द्विषन्त्याश्च न च दायापवर्तनम् ||७६
A