________________
मनुस्मृतिः। . [अष्टमो अदेशं यश्च दिशति निर्दिश्यापह्न ते च यः। . यश्चाधरोत्तरानान्विगीतान्नावबुध्यते ॥५३ अपदिश्यापदेशं च पुनर्यस्त्वपधावति । सम्यक्प्रणिहितं चार्थ पृष्टः सन्नाभिनन्दति ॥५४ असंभाष्ये साक्षिभिश्च देशे संभाषते मिथः । निरुच्यमानं प्रश्नं च नेच्छेद्यश्चापि निष्पतेत् ॥५५ ब्रूहीत्युक्तश्च न ब्रूयादुक्तं च न विभावयेत् । न च पूर्वापरं विद्यात्तस्मादर्थात्स हीयते ॥५६ साक्षिणः (ज्ञातारः) सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः । धर्मस्थः कारणैरेतैीनं तमिति निर्दिशेत् ।।५७ अभियोक्ता न चेढ्याद्वन्ध्यो दण्ड्यश्च धर्मतः । न चेत्रिपक्षात्प्रब्रूयाद्धर्म प्रति पराजितः ।।५८ यो यावनिहवीतार्थं मिथ्या यावति वा वदेत् । तौ नृपेण धर्मज्ञौ दाप्यौ तद्विगुणं दमम् ॥५६ पृष्टोऽपव्ययमानस्तु कृतावस्थो धनैषिणा । त्र्यवरैः साक्षिभिर्भाव्यो नृपब्राह्मणसन्निधौ ॥६० यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः । तादृशान्सम्प्रवक्ष्यामि यथा वाच्यमृतं च तैः ॥६१ गृहिणः पुत्रिणो मौलाः क्षत्रविट्शूद्रयोनयः । अर्युक्ताः साक्ष्यमर्हन्ति न ये केचिदनापदि ॥६२ आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः । सर्वधर्मविदोऽलुब्धा विपरीतांस्तु वर्जयेत् ॥६३