________________
मनुस्मृतिः।
[चतुर्थों आचार्य च प्रवक्तारं पितरं मातरं गुरुम् । न हिंस्याद् ब्राह्मणान् गांश्च साश्चैव तपस्विनः ।।१६२ नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् । द्वेषं दम्भं (स्तम्भ) च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् ॥१६३ परस्य दण्डं नोद्यच्छेत् द्धो नैनं (नैव.) निपातयेत् । अन्यत्र पुत्राच्छिध्याद्वा शिष्ट्यर्थ ताडयेत्तु तौ ॥१६४ ब्राह्मणायावगुयैव द्विजातिर्वधकाम्यया । शतं वर्षाणि तामिस्र नरके परिवर्तते ॥१६५ ताडयित्वा तृणेनापि संरम्भान्मतिपूर्वकम् । एकविंशतिमाजातीः पापयोनिपु जायते ॥१६६ अयुध्यमानस्योत्पाद्य ब्राह्मणस्यामृगङ्गतः । दुःखं सुमहदाप्नोति प्रेत्याप्राज्ञतया नरः ॥१६७ शोणितं यावतः पासून्संगृह्णाति महीतलात् । तावतोऽन्दानमुत्रान्यैः शोणितोत्पादकोऽद्यते ॥१६८ न कदाचिद्विजे तस्माद्विद्वानवगुरेदपि । न ताडयेत्तणेनापि न गात्रात्स्रावयेदसृक् ॥१६६ अधार्मिको नरो यो हि यस्य चाप्यनृतं धनम् । हिंसारतिश्च यो नित्यं नेहासौ सुखमेधते ॥१७० न सीदन्नपि धर्मेण मनोऽधर्मे निवेशयेत्। . अधार्मिकाणां पापानामाशु पश्यन् विपर्ययम् ॥१७१ नाधर्मश्चरितो लोके सद्यः फलति गौरिख । शनैरावर्त्य मानस्तु कर्तुर्मूलानि कृन्तति ॥१७२