________________
[तृतीयों
मनुस्मृतिः। उपवेश्य तु तान्विप्रानासनेष्वजुगुप्सितान् । गन्धमाल्यैः सुरभिभिरर्चयेह वपूर्वकम् ॥२०६ तेषामुदकमानीय सपवित्रांस्तिलानपि । अग्नौकुर्यादनुज्ञातो ब्राह्मणो ब्राह्मणैः सह ।।२१० अग्नेः सोमयमाभ्यां च कृत्वाप्यायनमादितः । हविर्दानेन विधिवत्पश्चात्सन्तर्पयेत् पितॄन् ॥२११ अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् । यो ह्यग्निः स द्विजोविप्रेमन्त्रदर्शिभिरुच्यते ॥२१२ अक्रोधनान्सुप्रसादान्वदन्त्येतान्पुरातनाः । लोकस्याप्यायने युक्ताञ्छ्राद्धदेवान्द्विजोत्तमान् ॥२१३ अपसव्यमग्नौ कृत्वा सर्वमावृत्परिक्रमम् । अपसव्येन हस्तेन निर्वपेदुदकं भुवि ॥२१४ त्रीस्तु तस्माद्धविःशेषात् पिण्डान्कृत्वा समाहितः । औदकेनैव विधिना निर्वपेद्दक्षिणामुखः ॥२१५ न्युप्य पिण्डांस्ततस्तांस्तु प्रयतो विधिपूर्वकम् । तेषु दर्भेषु तं हस्तं निमज्याल्ले पभागिनाम् ॥२१६ 'आचम्योदक्परावृत्य त्रिरायम्य शनैरसून् । षड्मृतश्च नमस्कुर्यापितृनेव च मन्त्रविन् ॥२१७ उदकं निनयेच्छेषं शनैः पिण्डान्तिकेपुनः । अवजिघ्रञ्च तान्पिण्डान्यथान्युप्रान्समाहितः ।।२१८ पिण्डेभ्यस्त्वल्पिकां मात्रां समादायानुपूर्वशः । तानैव विप्रानासीनातिवधिवत्पूर्वमाशयेत् ॥२१६