SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ 3. विनयविनयनुं सुरत-वर्णन. 1 गोपी नाम्नः किमिह सरसो वर्णयामो महत्त्वं । यत्क्षीराब्धेः कलयति कलां मध्यमानस्य नो चेत् ॥ आस्ते कुक्षौ किमिह निहतो मेरुरुधापि किं वा । चीचिक्षोभो मथनजनितत्रासतोऽत्रागतस्य ॥ ९५ ॥ नीलच्छायं कचिदविरलै र्नागवल्लोदलोधैः । शुभ्रच्छायं कचन कुसुमै विस्तृतै विक्रियाय ।। पिंगं चंगैरतिपरिणतैः कुत्रचिच्चेक्षुदंडै - । र्नानावर्णे पुरभिदमिति द्योतते सर्वदापि ।। ९६ ।। पोतोत्तीर्णाम्बुधिपरतटोद्भाविनो वस्तुवृंदान् । द्राक् संख्यातुं क इह गणनाकोविदोsपि क्षमेत ॥ इष्टे मातुं क इव .... रजः स्वर्णमाणिक्यपुंजान् । गुंजानेमारुणतररुचीचांकुरान् विदुमाणाम् ॥ ९७ ॥ रूप्यस्वर्णप्रकरघटन प्रोत्थितैष्टं कशाला - । गर्भोद्भूतप्रतिरवशतैस्तारतारैष्टकारैः || नात्र क्वापि प्रभवितुमलं दुष्टदौर्गत्यभूतः । पूतः क्षौद्रे ह्युपशमविधों मंत्रसारष्टकारः ॥ ९८ ॥ यत्र श्राद्धास्तत सुमनसो विश्वमान्या वदान्याः । संख्यातीता अमितविभवाः प्रौढशाखाः प्रशाखाः ॥ ૩૯
SR No.032631
Book TitleSuryapurno Suvarna Yug Yane Suratno Jain Itihas
Original Sutra AuthorN/A
AuthorKesharichand Hirachand Zaveri
PublisherMotichand Maganbhai Choskhi
Publication Year1939
Total Pages436
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy