SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ (208) श्री चिन्तामणि पार्श्वनाथ प्रभुजीनी स्तुति शार्दुल बिक्रिडित द ॥ किं कपुरमध्य सुधारसमयं किं लावण्यमयं महामणिमय, विश्वानन्दमयं . महादयमय, शुक्लध्यानमयं व पु जिन पते पातालं. दिक् च ड किं चन्द्ररात्रिर्सयर्मः कारुण्यकेलिप्रयमू शोभामयं चिन्मयम् । भूयाद्भवालम्बनम् ॥ १ कलयन धरा धवळयन्ताकाशमापूरयनु 4 क्रमयन सुरासुरनर, श्रेणी व विस्मापयन् H. सुखयन् जलानिजलधेः फेनष्ठ पोलयन् । श्री चिन्तामणि पार्श्वनाथ संभव यशो हंस विर राजते ॥ २ पुण्यानां विपणिस्तमा दिनमणिः कामे भः कुम्भे श्रमि मेथिं निस्सरणिः सुरेन्द्र करणी ज्योतिः प्रभा शारणिः ।। दाने देवमर्णिनात्तमजन श्रेणिः कृपासारिणि । विश्वानन्द सुवाणिर्भ वभिदे श्री पार्श्व चिन्तामणिः ॥ ३ ॥ श्री चिन्तामणि पार्श्व विश्वजनता संजीवनस्त्वं मया । दृष्टस्तात ततः श्रियः समभवनासक्रमाचक्रिपम् ॥ मुक्ति: क्रोडति हस्तयो बहु विधं सिद्ध मनोवांच्छितम् । दुर्दैव्य दुरितं च दुर्दिन भयं कष्टं प्रणव मम ॥ यस्य प्रौढतम प्रताप तपन: प्रोद्दामधामाजगर्थ । ! जंघाल: कलिकाल केलिदलनो मोहान्ध विध्वंसक ॥ मित्याद्योत प्रद समस्त कमला केलि राजते । स श्री पाजिनेा जने हितकृते चिन्तामणिः पातुमाम् ।। ५ । S विश्वव्यापि तमो हिनस्ति तरणिबालोऽपि कल्याङ्करे। । दारिद्राणि गजाबलीं हरिशिशुः काष्टानि बन्देः कणः ॥ पियूषस्य लवोऽपि रोग निवह यद्वत्तथा ते कम मूर्ति: स्फुर्तिमती सती त्रिजगती कष्ठानि तु क्षमा ॥ ५ ॥ हिं भिँकारवर नमोक्षर परं हृत्पद्मे विनिवेश्य पार्श्व मधियं आले वामभुजे चनामि करो, भट दलेषुते शिक्षपदं ध्यायन्ति ये योनिमा । चिन्तामणि संज्ञ मूंगा भुजे दक्षिणे द्विभ
SR No.032630
Book TitleVishanima Vanik Gnatino Itihas
Original Sutra AuthorN/A
AuthorMahasukhram Prannath Shrotriya
PublisherVadilal Mansukhram Parekh
Publication Year
Total Pages390
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy