SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ गुरु-स्तुति कल्याणांकुरपोषणे जलधरो लावण्यलीलायुतः पूर्णः सद्गुणशिभिः गुरुवरो नम्रः प्रभोः पत्कजे । सूर्यो भव्यपयोजबोधकरणे रिक्तः सदा दोषतो, देयात्सन्मतिमाशु मे गुरुरसौ वन्द्यौ विभाते जनैः ॥ १ ॥ शार्दूल० कच्छादिदेशस्थितमानवेभ्यो। लाभं ददानं जिनधार्मिकं हि । पूर्णं गुणै ( विमलैः प्रगे प्र - णमामि कामं मुनिचन्द्रमेनम् ॥ २ ॥ उपजाति कर्मरिपु - निहन्तारम् लावण्ययुतमुत्तमम् । पूर्णं सद्गुणौघेः प्र - णमामीमं मुनीश्वरम् ॥ ३ ॥ मोहादेर्मुक्तबुद्धि विमलगुणनिधि - जैतृकन्दर्पजेता सद्भक्त्या नित्यमर्हद्भजनरतमति - धर्मलाभप्रदाता । शान्तात्मा चन्द्रतुल्यः शशिसदृशयशाः संप्रपूर्णो गुणैश्चा - यं सूरीन्द्रः प्रपूज्यो जगति विजयते भूषणः शासनस्य ॥ ४ ॥ स्त्रग्धरा कुठारायमाणं कषाय-द्रु-भेदे दिनेन्द्रायमाणं जनाम्भोजबोधे । मरालायमानं प्रभोः पत्पयोजे कलापूर्णसूरि प्रणौमि प्रगेऽहम् ॥ ५ ॥ भुजङ्गप्रयातम् विततसंसृति-कानन-पर्यट - न्मुनि-विधुं भयतः परपीडितम् । शिवपुरी रहितां सकलै भयै - र्नय कलादिमपूर्ण ! सुसार्थप ! ॥ ६ ॥ द्रुतविलम्बितम् तापूएसिरि-१ * * * * * * * * * * * * * sहे 934
SR No.032613
Book TitleKahe Kalapurnasuri Part 01 Gujarati
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherShanti Jin Aradhak Mandal
Publication Year2003
Total Pages708
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy