SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ R ભાષા અને સાહિત્ય [339. साहित्यविद्यार्णवपारदर्शी निदर्शनं काव्यकृता बभूव ।। ४ ॥ -धनपाल, जिनचतुविंशतिटीका .. भानन्दपुरवास्तव्यवज्रटाख्यस्य सू नुना । उबटेन कृतं भाष्यं पदवाक्यः सुनिश्चितैः ॥ १॥ ऋष्यादीय नमस्कृत्य अवन्यामुन्वटो वसन् । मन्त्राणां कृतवान् भाष्यं महीं भोजे प्रशासति ॥ २ ॥ ____ शुक्लयजुर्वेदभाष्य, पृ. ९७९५ १०. प्रभाचन्द्र, प्रभावकचरित, 'अभयदेवसूरिचरित,' लो, ४३-८९ ११. श्रीविक्रमादित्यनरेन्द्रकालात् साशीतिके याति समासहस्रे । । सश्रीकजाबालिपुरे तदाद्यं दृब्धं मया सप्तसहस्रकल्पम् ॥ (१०८०) -प्रशस्ति, श्लो. ११ १२. मुनिचंद्रगणि, ' महावीरचरिय', प्रशस्ति, -ला. ५३ १३. एकश्च तेषु सुललितपदोपन्यासवाणी तरङ्गदुग्धाम्बुधिः 'अशोकवती' इति कथा-- ____ निबन्धनस्य कर्ता महाकविश्चन्दनाचार्यनामा श्वेताम्बरसूरिः ।। --सोडढल, उदयसुन्दरीकथा, पृ. १५५ १४. श्वेताम्बरसूरिरन्यश्वाशुकवितया परमं प्रकर्षमापन्नः खड्गकाव्यपरितुष्टेन महीभुजा नागार्जुनराजेन 'खड्गाचार्य' इति प्रदत्तापरनामधेयो विजयसिंहाचार्यः कविः । -स. म. गांधी, 'तिहासि मस ', पृ. ८.. १५. कृष्णमाचार्य, उदयसुन्दरीकथा - भूमिका, पृ. ५-८ १. दुमी, सोड्ढल, उदयसुन्दरीकथा, पृ. १५५; ~ RI. म. गांधी, 'मैति समस,' ५. ८० पाटी५. १७. कृष्णमाचार्य, उदयसुन्दरीकथा- भूमिका, पृ. ६ १८. भणहिलपाटकनगरे श्रीमज्जयसिंहदेवनृपराज्ये । वाण-वसु-रुद्र(११८५)संख्ये विक्रमतो वत्सरे व्रजति ॥ पत्तनस्थप्राच्यञ्जनभाण्डागारीयग्रंथसूची, पृ. ९७ ४. चतुर्मुखमुखाम्भोजवनहंसवधूर्मम । मानसे रमतां शश्वत् शुद्धवर्णा सरस्वती ॥ આ મંગલાચરણના કમાં “કુમારી' તરીકે પ્રસિદ્ધ સરસ્વતીને વધૂ-વહરૂપે વર્ણન કરવાની ભૂલ વિશે માલવી વિદ્વાનોને ટાણે મારવાથી રાજા ભેજ કુદ્ધ च्या ता.-प्रभावकचरित, पृ. १५७
SR No.032607
Book TitleGujaratno Rajkiya ane Sanskritik Itihas Part 04 Solanki Kal
Original Sutra AuthorN/A
AuthorRasiklal C Parikh, Hariprasad G Shastri
PublisherB J Adhyayan Sanshodhan Vidyabhavan
Publication Year1976
Total Pages748
LanguageGujarati
ClassificationBook_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy