SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २२२) ઈતહાસની પૂર્વભૂમિકા १००. सहस्रभुजभृच्छ्रीमान्कार्तवीर्याऽभवत्प्रभुः। अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः ॥ स तु रत्नाकरवती सद्वीपां सागराम्बराम् । शशास सर्वा पृथिवीं हैहयः सत्यविक्रमः ॥ महाभारत १३, १३७, ३-४ एको बाहुसहस्रेणावगाहे स महार्णवम् । करोत्युवृत्तवेगां तु नर्मदां प्रावृडुद्धताम् ॥ तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ । भवन्त्यतीव निश्चेष्टाः पातालस्था महासुराः॥ मत्स्यपुराण ४३, ३२-३३ १०१. वायुपुराण ९४, ४५-४७ १०२. ३, ११७
SR No.032604
Book TitleGujaratno Rajkiya ane Sanskritik Itihas Part 01 Itihasni Purva Bhumika
Original Sutra AuthorN/A
AuthorRasiklal C Parikh, Hariprasad G Shastri
PublisherB J Adhyayan Sanshodhan Vidyabhavan
Publication Year1972
Total Pages678
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy