SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ माहात्म्यम् गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान् । विष्णोः पदमवाप्नोति भयशोकादिवर्जितः॥ गीताध्ययन शीलस्य प्राणायामपरस्य च । . नैव सन्ति हि पापानि पुनर्जन्मकृतानि च । मलनिर्मोचनं पुंसां जलस्नानं दिने दिने । सकृद्गीताम्भसि स्नानं संसारमलनाशनम् ॥ गीता सुगीता कर्त्तव्या किमन्यैः शास्त्रसंग्रहैः। या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता। भारतामृतसर्वस्वं विष्णोर्वक्ताद्विनिःसृतम् । गीतागणोदकं पीत्वा पुनर्जन्म न विद्यते ॥ सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः । पार्थों वत्सः सुधीर्भोक्ता दुग्ध गीतामृतं महत् ॥ एक शास्त्रं देवकीपुत्रगीतं एको देवो देवकीपुत्र एव । ‘एको मन्त्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा ॥ इति श्रीमद्भगवद्गीतामाहात्म्यं समाप्तम् । ॐ तत् सत् । श्री कृष्णायार्पणमस्तु। समाप्तेयं गीता माहात्म्यसहिता काशीस्थ प्रणवाश्रम व्याख्यायुता।
SR No.032601
Book TitlePranav Gita Part 02
Original Sutra AuthorN/A
AuthorGyanendranath Mukhopadhyaya
PublisherRamendranath Mukhopadhyaya
Publication Year1998
Total Pages378
LanguageHindi, Sanskrit
ClassificationInterfaith
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy