SearchBrowseAboutContactDonate
Page Preview
Page 923
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः ४९ समासः-रोषेण परुषः रोषपरुषः, रोषपरुषः आत्मा यस्य स तस्य रोषपरुषात्मनः । स्थिति भिनत्तीति स्थितिभिद् तस्य स्थितिभिदः । वेपमाना चासौ जननी, वेपमानजननी, तस्याः शिरसः छित्, तेन वेपमानजननीशिरश्छिदा। ____ हिन्दी-क्रोध से कठोर हृदयवाले, अतएव मर्यादा का उल्लंघन करनेवाले अपने पिता जी की आज्ञा पालन करने में स्थिर ( आज्ञा मानकर ) काँपती हुई माता के शिर को काटने वाले परशुराम ने पहले तो घृणा ( करुणा और निन्दा ) का परित्याग किया, अनन्तर पृथिवी का त्याग कर दिया था। अर्थात् माँ का शिर काटने में दया एवं निन्दा को जीत लिया था, पश्चात् राजाओं को मार कर इक्कीस बार पृथिवी को जीता था। विशेष--महर्षि जमदग्नि की पत्नी रेणुका जी एक दिन स्नान करने नदी पर गई तो वहाँ गन्धर्वराज चित्ररथ को अपनी पत्नी के साथ जलक्रीड़ा करते देखा। उस रमणीय दृश्य को देखकर उसके मन में ईर्ष्या जागी और वह दूषित विचारों से कलुषित हो गई । गंगास्नान करने पर भी मनः शुद्धि नहीं हुई, आश्रम में वापिस आई तो सतीत्व की कान्ति से हीन पत्नी को देखकर क्रोध से अपने पुत्रों से इनका शिर काटने को कहा, चार पुत्रों ने तो माँ का शिर काटने में आना कानी की, किन्तु कनिष्ठ पुत्र परशुराम ने अपने फरसे से शिर काट दिया। तब पिता ने प्रसन्न होकर परशुराम से वर माँगने को कहा, तब दयालु परशुराम ने अपनी माता को पुनः जीवित करने को कहा तो पिता ने तुरन्त उन्हें जीवित कर दिया, और इस घटना को भूल जाने का वरदान दे दिया था ॥ ६५ ॥ अक्षबीजवलयेन निर्बभौ दक्षिणश्रवणसंस्थितेन यः । क्षत्रियान्तकरणेकविंशतेाजपूर्वगणनामिवोद्वहन् ॥ ६६ ॥ यो भार्गवो दक्षिणश्रवणे संस्थितेनाक्षबीजवलयेनाक्षमालया। क्षत्रियान्तकरणानां क्षत्रियवधानामेकविंशतेरेकविंशतिसंख्याया व्याजोऽक्षमालारूपः पूर्वो यस्यास्तां गणनामुद्वहन्निव निर्बभौ । अन्वयः-यः दक्षिणश्रवणसंस्थितेन अक्षबीजवलयेन क्षत्रियान्तकरणैकविंशतेः व्याजपूर्वगणनाम् उद्वहन् इव निर्बभौ । व्याख्या-यः =भार्गवः श्रूयतेऽनेन तत् श्रवणम् । दक्षिणं = वामेतरच्च तत्, श्रवणं = श्रोत्रं, तस्मिन् संस्थितं = धारितं तेन दक्षिणश्रवणसंस्थितेन । अक्षवीजानां = रुद्राक्षाणां वलयं = कुण्डलं तेन अक्षबीजवलयेन = रुद्राक्षनिर्मितकुण्डलेनेत्यर्थः क्षत्रियाणां = राजन्यानाम् अन्तकरणानि =मारणानि तेषाम् एकविंशतिः = एकविंशतिसंख्या तस्याः क्षत्रियान्तकरणकविंशतः, व्यजन्ति = क्षियन्त्यनेनेति व्याजः। व्याजः = रुद्राक्षबीजमालारूपः पूर्वः यस्याः सा । सा चासौ गणना = संख्या ताम् उद्वहन् = धारयन् इव = यथा निर्बभौ= शुशुभे। __ समालः-दक्षिणञ्च तत् श्रवणमिति दक्षिणश्रवणं, तत्र संस्थितं तेन दक्षिणश्रवणसंस्थितेन । अक्षाणां बोजानि अक्षबीजानि, तेषां वलयं तेन अक्षबीजवलयेन । क्षतात् त्रायते, इति क्षत्त्रं, क्षत्त्रस्य अपत्यानि क्षत्रियाः । क्षत्रियाणाम् अन्तकरणानि, तेषाम् एकविंशतिः, तस्याः क्षत्रियान्तकरणैकविंशतेः । व्याजः पूर्वो यस्याः सा व्याजपूर्वा सा चासौ गणना तां व्याजपूर्वगणनाम् ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy