SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ रघुवंश महाकाव्ये समासः - विभा वसु यस्य स विभावसुः । वायुश्च विभावसुश्चेति वायुविभावसू, तयोः वायुविभावस्वोः । चन्द्रश्च समुद्रश्चेति चन्द्रसमुद्रौ, तयोः चन्द्रसमुद्रयोः हिन्दी- - उन चारों भाइयों के बीच दो दो का ऐकमत्य ( एकबुद्धि से कार्य करना, समान सुखदुःख होकर रहना ) वायु और अग्नि की तरह तथा चन्द्र श्रौर समुद्र की तरह कभी भी अर्थात् स्वभाव से ही वायु अग्नि का साथी है और चन्द्र की वृद्धि तथा चन्द्र के क्ष पर समुद्र का क्षय शान्त होना स्वाभाविक है । इसी प्रकार इन चारों में दो-दो का सब कार्यों में साथ था || ८२|| भिन्न न हुआ । वृद्धि से समुद्र की 349 प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च । मनो अहर्निदाघान्ते श्यामा भ्रा दिवसा इव ॥ ८३ ॥ 01 संजी०- त इति । प्रजानाथास्ते कुमारास्तेजसा प्रभावेण प्रश्रयेण विनयेन च निदाघान्ते ग्रीष्मान्ते श्यामान्यभ्राणि मेघा येषां ते श्यामाभ्राः । नातिशीतोष्णा इत्यर्थः । दिवसा इव प्रजानां मनो जहुः ॥८३॥ अन्वयः - प्रजानाथाः ते तेजसा प्रश्रयेण च निदाघान्ते श्यामाभ्राः दिवसाः इव प्रजानां मनः जहुः । व्याख्या - प्रजानां लोकानां नाथाः = स्वामिनः इति प्रजानाथाः ते चत्वारो भ्रातरः तेजसा = स्वप्रभावेण प्रश्रयणं प्रश्रयस्तेन प्रश्रयेण = विनयेन च नितरां दन्ते जनाः अत्रेति निदाघ: निदाघस्य = ग्रीष्मस्य श्रन्तः = श्रवसानमिति निदाघान्तस्तस्मिन् निदाघान्ते श्यामा भ्राः श्यामानि = कृष्णानि प्रभ्राणि = मेघाः येषु ते दिवसा : - :- वासराः इव = यथा प्रजानां जनानां मनः = मानसं = चित्तं जह्नुः = हरन्ति स्म । समासः - प्रजानां नाथाः प्रजानाथाः । निदाघस्य अन्तः निदाघान्तस्तस्मिन् निदाघान्ते । श्यामानि श्रभ्राणि येषु ते श्यामाभ्राः । हिन्दी - प्रजा के स्वामी उन चारों राजकुमारों ने, अपने प्रभाव, एवं नम्र स्वभाव से प्रजानों के मन को उसी प्रकार हर लिया, जिस प्रकार ग्रीष्म गर्मी) की ऋतु के अन्त में काले २ मेघों वाले दिन लोगों के मन को हर लेते हैं ||३||
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy