SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः: ३८७ लेने लगीं । श्रर्थात् रामावतार होने से इन्द्रादि दिकपाल निर्भय हो गये तथा दिशानों ने सन्तोष की साँस ली ||७३ ॥ कृशानुरपधूमत्वात्प्रसन्नत्वात्प्रभाकरः रक्षोविप्रकृतावास्तामपविद्धशुचाविव ॥ ७४ ॥ संजी० - कृशानुरिति । रक्षसा रावणेन विप्रकृतावपकृतौ । पीडितावित्यर्थः । कृशानुरग्निः प्रभाकरः सूर्यंश्च यथासंख्यमपघूमत्वात्प्रसन्नत्वाञ्चापविद्धशुचौ निरस्तदुःखाविव । श्रास्तामभवताम् ||७४ || अन्वयः - रक्षोविप्रकृतौ कृशानुः प्रभाकरश्च " यथासंख्यम्” अपधूमत्वात् प्रसन्नत्वात् "च" अपविद्धशुचौ इव श्रास्ताम् । , व्याख्या–रक्षसा=रावणेन विप्रकृतौ इति रक्षोविप्रकृतौ = रावणेनापमानितौ पीडितावित्यर्थः । कृशानुः - श्रग्निः । प्रकर्षेण भातीति प्रभा, करोतीति करः, प्रभायाः करः प्रभाकरः=सूर्यंश्च यथासंख्यम् श्रपगतः धूमः यस्य सः प्रपधूमस्तस्य भावः श्रपधूमत्वं तस्मात् प्रपधूमत्वात् = निर्धूमत्वात् प्रसन्नस्य भावः प्रसन्नत्वं तस्मात् प्रसन्नत्वात्=स्वच्छत्वात् अपविद्धा = नष्टा निरस्ता शुक्= शोकः ययोस्तौ श्रपविद्धशुचौ इव =यथा आस्ताम्=प्रभूताम् । नष्टदुःखाविव जातो, इत्यर्थः । समासः - रक्षसा विप्रकृताविति रक्षोविप्रकृतौ । प्रभायाः करः प्रभाकरः । श्रपगतः धूमः यस्य सः अपधूमस्तस्य भावः श्रपधूमत्वम् तस्मात् । श्रपविद्धा शुक् यस्तो पविद्धचौ । 1 हिन्दी - रावण से अपमानित एवं पीडित, श्रग्नि और सूर्य, ( क्रम से अग्नि ने निर्धूम होकर और सूर्य ने निर्मल प्रकाश होकर ) धुआँ से रहित तथा प्रसन्न प्रकाश होकर मानों दुःखरहित हो गये । अर्थात् रावण से ये दोनों भी पीडित थे, अब रामजन्म होते ही ये भी शोकरहित प्रसन्न हो गये ||७४ || दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः । मणिव्याजेन पश्यताः पृथिव्यामबिन्दवः ||३५|| संजी० --- दशाननेति । तत्क्षणं तस्मिन्क्षणै रामोत्पत्तिसमये राक्षसश्रियोऽश्रुबि - दशाननकिरीटेभ्यो मणीनां व्याजेन मिषेण पृथिव्यां पर्यस्ताः न्दवो
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy