SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः ३५५ व्याख्या-सुराः = देवाः, कुशलस्य क्षेमस्य संप्रश्नः = पृच्छा, तेन व्यंजिता% प्रकटिता प्रोतिः प्रसन्नता येन स तस्मै कुशलसं प्रश्नव्यजितप्रीतये तस्मै-विष्णवे प्रकर्षण लीयन्ते भूतानि यस्मिन् स प्रलय , न प्रलयः अप्रलयः प्रयुगान्तः अप्रलये - प्रलयाभावे "अपि" उद्गता वेला यस्य सः उद्वेलस्तस्मात् उद्वेलात्-उन्मर्यादात् त्यक्तमर्यादादित्यर्थः निर्ऋतेः अपत्यं नैऋतः राक्षस एव उदधिः समुद्रः इति नैऋतोदधिस्तस्मात् नैऋतोदधेः-राक्षससमुद्रात् भयंभीति-साध्वसम् आचख्युः= कथयामासुः । समासः-कुशलस्य संप्रश्नः कुशलसंप्रश्नस्तेन व्यंजिता प्रीतिः येन स तस्म कुशलसंप्रश्नव्यजितप्रोतये । न प्रलयः अप्रलयः, उद्गता वेला उद्वेला, अप्रलये उद्वेला यस्य स तस्मात् अप्रलयोद्वेलात् । नैऋत एव उदधिः नैॠतोदविस्तस्मात् नैर्ऋतोदधेः। हिन्दी-कुशलमंगल पूछने के द्वारा ( अपनी ) प्रसन्नता प्रकट करने वाले उस विष्णु से देवताओं ने प्रलयकाल के आये विना ( संसार की ) मर्यादा का उल्लंघन करनेवाले राक्षसरूपी समुद्र से भय बताया। अर्थात् संसार की मर्यादा को नष्ट करने वाले रावण से हमें बहुत डर है यह विष्णु से कह दिया ॥३४॥ अथ वेलासमासन्नशैलरन्ध्रानुनादिना । स्वरेणोवाच भगवान् परिभूनार्णवध्वनिः ॥३५॥ संजी०-~-अथेति । अथ वेलायामधिले समासन्नानां संनिकृष्टानां शैलानां रन्ध्रेषु गहरेष्वनुनादिना प्रतिध्वनिमता स्वरेण परिभूतार्णवध्वनिस्तिरस्कृतसमुद्रघोषो भगवानुवाच ॥३५॥ अन्वयः-अथ अनन्तरम् वेलासमापनशै तरन्ध्रानुनादिना स्वरेण परि. भूतार्णवध्वनिः भगवान् उवाच । व्याख्या -अनुनादः अस्यास्तीति अनुनादो। वेलायां समुद्रफूले समासन्नाःसमोरयाश्व ते शैता:बनाः इति वेगासनासन्नरी नातेवां रन्नागि छिनागि गहराण, इन वेतनमान नरन्त्राणि ते प्रमादो - प्रतिध्वनिमान् इति वेताला मसै नरन्त्रासादो, ते। वेनास सरासन नरन्त्रानुनादिक्षा, स्वेन राजसे इति स्वरतेन स्वरेग परिभूतः =तिरस्कृतः अवस्य = सागरस्य अनिः =निर्दोषः
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy