SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ नवमः सर्ग: ३.३ मुण्डों के कानरूपी बाजों ( फटफट ) से जागे हुए राजा दशरथ वन में भी मनोहर पक्षियों के मधुर शब्दरूपी चारण लोगों के मांगलिक गीतों को सुनकर मानन्दित ( प्रसन्न ) होते थे ।।७१॥ अथ जातु रुरोगृहीतवर्मा विपिने पार्श्वचरैरलक्ष्यमाणः । श्रमफेनमुचा तपरिवगाढां तमसां प्राप नदी तुरंगमेण ॥७२॥ संजी०-अथेति । अथ जातु कदाचिद्रुरोम॒गस्य गृहीतवा स्वीकृतरुरुमार्गो विपिने वने पार्श्वचरैरलक्ष्यमाणः। तुरगवेगादित्यर्थः । श्रमेण फेनमुचा । सफेनं स्विद्यतेत्यर्थः । तुरंगमेण तपस्विभिर्गाडामवपाढां सेवितां तमसां नाम नदी सरितं प्राप ॥७२॥ अन्वयः-अथ जातु रुरोः गृहीतवर्मा विपिने पार्श्वचरैः अलक्ष्यमाणः श्रमफेनमुचा तुरंगमेण तपस्विगाढां तमसा नदी प्राप। ___ व्याख्या-अथ अनन्तरम् जातु-कदाचित् काले रौतीति रुरुस्तस्य रुरोः= मृगस्य गृहीतं स्वीकृतं वर्म मार्गो येन स गृहीतवा विपिने-वने पावें भागद्वये चरन्तीति पार्श्वचरास्तैः पार्श्वचरैः-सेवकैः लक्ष्यतेऽसौ लक्ष्यमाणः, न लक्ष्यमाणः अलक्ष्यमारण:-अश्ववेगात् अदृश्यमानः स राजा फेनं-डिण्डीरं लालाम् मुञ्चतीति फेनमुक श्रमेण प्रायासेन फेनमुक् इति श्रमफेनमुक तेन फेनमुचा = सफेनं स्विद्यता तुरेण गच्छतीति तुरंगमस्तेन तुरंगमेण-अश्वेन तपोऽस्ति येषु ते तपस्विनः तैः तपस्विभिः-तापसः गाढा अवगाढा-सेविता तां तपस्विगाढां तमसां-तमसानाम्नी नदी-सरितं प्राप-अगमत् । ___समासः-गृहीतं वर्त्म येन स गृहीतवा। पार्श्वयोः चराः पार्श्वचरास्तैः पार्श्वचरैः । न लक्ष्यमाण इति अलक्ष्यमाणः । श्रमेण फेनं मुश्चतीति श्रमफेनमुक तेन श्रमफेनमुचा । तपस्विभिः गाढा तां तपस्विगाढाम् । हिन्दी-इसके बाद किसी दिन रुरुनामक मृग का पीछा करते हुए, और वन में अपने सेवकों से अलक्ष्य ( अदृश्य ) हुए (अर्थात् बिछुड़े हुए ) राजा दशरथ, थकावट से झाग, पसीना बहानेवाले घोड़े पर चढ़कर, उस तमसा नामकी नदी के तीर पर पहुंच गये, जिसमें तपस्विजन स्नान करते थे, वहाँ रहते थे ॥७२॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy