SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः २६५ हिन्दी-स्तनों का पान करने वाले ( दूधमुहे ) मृगों के बच्चों के द्वारा बार-बार हरिणियों का गमन रोक दिया गया है जिसमें, और जिसके मुखों में कुश भरी है, तथा जिस मुण्ड के आगे-आगे गर्वीला काला मृग चल रहा है, ऐसा मृगों का मुण्ड राजा दशरथ के सामने प्रगट हुआ। बच्चों के प्रेम के कारण बीच-बीच में हरिणी रुककर दूध पिलाने के कारण रुक जाती हैं अतः मृगसमूह भी प्रेमवश रुक जाता है ॥५५॥ तत्प्रार्थितं जवनवाजिगतेन राज्ञा तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति । श्यामीचकार वनमाकुलदृष्टिपातै ातेरितोत्पलदलप्रकरैरिवाः ॥५६॥ संजी०-तदिति । जवनो जवशीलः 'जुचंक्रम्य'-(पा. ३।२।१५०) इत्यादिना युच्प्रत्ययः । 'तरस्वी त्वरितो वेगी प्रजवी जवनो जवः' इत्यमरः । तं वाजिनमश्वं गतेनारूढेन । तूणीषुधिः । 'बहादिभ्यश्च' (पा. ४।१।४५) इति स्त्रियां ङीष् । तस्या मुखाद्विवरादुद्धृतशरेण राज्ञा प्रार्थितमभियातम् । ‘याच्यायामभियाने च प्रार्थना कथ्यते बुधैः' इति केशवः। अत एव विशीर्णा पक्तिः संघोभावो यस्य तत् । मृगयर्थ कर्तृ आर्भयादश्रुसिक्तैराकुला भयचकिता ये दृष्टिपातास्तैः । वातेरितोत्पलदलप्रकरैः पवनकम्पितेन्दीवरदलवृन्दैरिव । वनं श्यामीचकार ॥५६॥ अन्वयः-जवनवाजिगतेन तूणीमुखोद्धृतशरेण राज्ञा प्रार्थितम्, “अत एवं” विशीर्णपङक्ति तत् प्राः श्राकुलदृष्टिपातैः वातेरितोत्पलदलप्रकरैः इव वनं श्यामीचकार । व्याख्या--अवश्यं वति = गच्छतीति वाजी, यद्वा वाजाः-पक्षाः अभूवन् अस्यासी वाजी। जवनं- वेगवन्तं वाजिनं - घोटकम् अश्वं गतः = आरूढः इति जवनवाजिगतस्तेन जवनवाजिगतेन, तूण्याः-तूणीरस्य-शराधारस्येत्यर्थः मुखं विवरमिति तूरणीमुखं तस्मात् उद्धृताः-निष्कासिताः शराः- बाणाः येन सः तेन तूणीमुखोद्धृतशरेण राज्ञा- दशरथेन प्रार्थितम् अभियातम् “याच्यायामभियाने च
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy