SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ५४ नघुवंशमहाकाव्ये समा० ... गां पति नृपतिः, लय हरते। हन्तुं योग्यः बध्यः, न दभ्यः अवश्यः न आल्यायतं नात्यायत, नात्यायले कुटं शांर्ग येन सः नात्यायतकष्टशाङ्गः। अभि ---राज्ञा दयोलो न हलव्य इति ज्ञातवमा युवराजे गाजे न केवलं तस्य पराङ्मु वोकरणेसमा बनुरनतिदूरमा कृष्ण गए स्थलोपरि बागो मुन्नः । हिन्दी---दराज को जंगली हाथी नहीं मारना चाहिये यह जाननेवाले कुमार अज ने केरल उसको दूर भगाने की इच्छा से धनुष को थोड़ा खींच कर गण्डस्थल के ऊपर एक बाण छोड़ा ।। ५० ।। सविद्धमात्रः किल जागरूपमुत्सृज्य तहिस्मितसैन्यष्टः । स्फुत्प्रभामण्डलमध्यवर्ति कान्त पुर्योधन प्रपदे ।। ५१ ।। सजोविनी---- जो विद्यमानस्ताडिमानः किल न तु प्रहतस्तथापि नागरूपं गजशरीरमुदाय तेन वान्टेन विस्मितेस् अद्विस्मित से यहः सन् स्फुरतः प्रभामण्डलस्य मध्यवर्ति कान्त मनोहर व्योमचा वपुः प्रपेदे प्राप ।। ५.१ ॥ अन्वय:--स: विद्ध मात्रः किल नागलपं, उत्सृज्य, तद्विस्मितसैन्यदृष्टः, सन्' स्फुरत्यभामण्डलमध्यवर्ति, कान्तम्, वपुः प्रपेदे । वाय---न विद्धमात्रेण तद्विस्मितसैन्य टेन, 'सता' वपुः, प्रपेदे । व्याख्या ---, विद्धः -- ताडितः एव विद्धमात्रः किल = हति वार्तायाम् । नाग = अजय रूपम आकृतिः इति नागरूपम्, तत् उत्सृज्य = परित्यज्य सेना = चमूः एव सैन्य, विस्मितं - चकितं च तत् सैन्यम् विस्मितन्यम् , तस्य:अजस्प विस्मितसैन्यम् तद्विस्मितसैन्यम् , तद्विस्मितसैन्येन दृष्टः = अवलोकितः इति तद्विसिातसैन्याः सन् । प्रमायाः = दीसेः, मण्डलम् = चक्रम् इति प्रभामण्डलं, स्फुरत् -- प्रकाशमानं व तत् प्रभामण्डलं इति स्फुरत्प्रभामण्डलम् , तस्य मध्यम् मध्यभागः इति कुरत्प्रभामण्डलमध्यम्, तस्मिन् वर्तते :- तिरति इति स्फुरत्यभाभण्डलमध्यवर्ति । कान्तम् - मनोहरम् । व्योम्नि - आकाशे चरति = गच्छति इति व्योम दरम् , तत् । वपुः = शरीरम्, प्रपेदे = प्राप। समा--विद्धः एव विद्यमानः नागस्य रूपं इति नामरूपं, तत् नागरूपम् । सेना एक सैन्यम् , विस्मित च तत् सैन्यं इति विस्मिल सन्यम् , तस्थ विस्मित. छैन्यम् इति तद्विस्मितसम्म, तद्विस्मितसन्येन दृधः इति तद्विस्मितसन्यदृष्टः । प्रभायाः प्राहुलं प्रभामण इल, स्कुरत् च सत् प्रभामण्डलम् इति स्फुरत्प्रभामण्ड.
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy