SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये हिन्दी-कुमार अज का वही तेजोयुक्त रूप, वही शोर्य तथा वही स्वाभाविक ऊँचाई थी अर्थात् सभी गुण रघु से इस प्रकार मिल रहे थे लेगे कि एक दीक से, दूसरे दीप जलाये जाने पर, प्रकाश आदि गुण भिन्न नहीं होते ।।३।। उत्तापविध विधिवद् गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तम् । श्री साभिलाषाऽपि गरोरनुज्ञांधारेव कन्या पितराचका ।।६८!! सम्जीविनी--गुरुभ्यो विधिवद्यथाशास्त्रमुपात्तविद्यं लविद्यम् यौवनस्यो. देदादाविर्भावाद्धे तोविशेषेण कान्तं सौम्यं तमजं प्रति सामिलाषापि पीधीरा शिरतचित्ता स्थिरा चित्तोन्नतिर्या तु तद्धमिति संज्ञितम् ' इति भूपालः । कन्या पिटुरिज गुरोरनुशामाचकाइयेष । यौवराज्याहोऽभूदिव्यर्थः । अनुशाशब्दास्थित. शरतन्यमुपमा सामावाणिग्रहणयोग्यता च वन्यते !!३!! अन्वयः-गुरुभ्यः, विधिवत्, उपात्तविद्यम् , यं चनोबेदविशेषकान्तम् , तम् , जति सामिलाशा, अषि, श्री:, धीरा, कन्या, पितुः, हव, गुरोः अनुशाम् आचकाद। वाच्यम् 'प्रति' साभिलाषया अपिश्रिया धीरया कन्ययेव अनुशा आचकाङ्क्षे। व्याख्या-----गुरुभ्यः आचार्येभ्यः। विधिना शस्त्रोक्तरीत्या, तुल्यम्समम् विधिवत् , शास्त्रानुकुलमित्यर्थः । उपात्ताः-गृहीताः, विद्या चतुर्दशांवद्याः येन स: उपात्तविद्या, तम् उपात्तविद्यम् । विशेषेण-आधिक्येन, कान्तः मनोहरः, इति विशेषकान्त: । न्यूनः-तरुणस्य, भावः यौवनम् , यौवनस्य उद्धेट:-प्रादुर्भारः, इति यौवनान्देदः, यौवनोद्भेदेन विशेषकान्तः, इति यौवनोखेदविशेषकान्तः, तम् , पोवनोन्टेदविशेषकान्तम् । तम् अजमू प्रति । अभिलाषण-मनोरथेन सह वर्तमाना साभिलाषा-सोत्कण्ठा। अपि श्रीः-राज्यलक्ष्मीः। धीरा-धैर्यशालिनी। कन्याकुमारी। पितुः जनकस्य । इवः यथा । गुरो:-पितुः, रघोः । अनुज्ञाम् = अनुमतिम् । आचकांद-इयेष । स अजः युवराजपदारोहणयोग्योऽभूदित्यर्थः । समा०-विधिमहतीति विधिवत् । उपात्ता विद्या येन सः उपात्तविद्यः, तम् उपासंवद्यम् । विशेषेण का तः विशेषकान्तः, तम् । युनः भावः यौवनम् , यौवनस्य उद्भेदः यौवनोद्भेदः, यौवनोद्भेदेन विशेषकान्तः इति यौवनोभेदविशेषकान्तः, त यौवनोदभेदविशेषकान्तम् । अभिलापेण सह वर्तमाना साभिलाषा ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy