SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये समा-अग्रे जन्म एप स. आजन्मा । जीवाना लोकः जीवलोकः । ___ अभि०--एवं कौत्सो रपवे मुताशिषं प्रदाय गुरोः समीप शाद! रघुणादि तस्वभावादल्पीयसैव कालेन यशा लोकः सूर्यास्प्रकाशमाप्नोति तथैव सुतः प्राप्तः । हिन्दी-इस प्रकार समोरस रथ को आशीर्वाद देकर गुरु के पार चले गये। इधर रघु ने भी थोड़े ही समय में उस आशीर्वाद के प्रभाव से इस प्रकार पुर प्राप्त किया जैसे कि संसार सूर्य से प्रकाश मास करता है ।। ३५ ।। ब्राह्म मुहूर्त किल तस्य देवी कुमारकल्पं सुषुने कुमार। अतः पिता ब्रह्मण एव नाम्ना तमात्मजन्मानलज चकार ।। ३६ ।। सब्जीविनी-तस्थ रजोदेवी महिपी ब्राझे 'तस्येदाम्' इत्यण । ब्रह्मदेवताकेऽमिजिन्नामके मुहूर्ते किलेघदसमाप्तं कुमार कुमारकल्पं स्कन्दसशं 'ईषदसमातौ कल्पव्देश्य देशीयः इत्यनेन कल्पप्रत्यः । कुमारं पुत्रं सुषुवे 'कुमारी बालके स्कन्हें इति विश्वः । अतो ब्राहामुहतात्पन्नवात्पिता रघुब्रह्मणो विधेरेब नाम्ना तमात्मजन्मानं पुनमजमजनामकं चकार । 'अजो हरी हरे कामे विधौ छानो र घोः सुते' इति विश्वः ।। ३६ ।। ___ अन्वयः-तस्य, देवी, ब्राह्मे, मुहूर्ते, किल, कुमार कल्पं, कुमार, सुपुके, अतः, पिता, ब्रह्मणः, श्व, नाम्ना, तम् , आत्मजन्मानं, अजं चकार । ___ वाच्य०-देव्या कुमारकल्प: कुमारः सुषुने । चित्रा सः आत्मजन्मा अजः चक्रे । व्याख्या--उस्य रघोः । देवी-महिधी । ब्रह्मणः स्वयम्भुवः इदम् ब्राह्मम् , तस्मिन् ब्रह्मदेवताकेऽभिजिनामक इत्यर्थः । मुहूटिंकाद्वयात्मके काले ! किल इति प्रसिद्धौ । ईषदसमासः कुमार:-कार्तिकेयः इति कुमारकल्पः, ताम् कुमारकल्प कार्तिकेयसदृशमित्यर्थः । कुमारं = बालम् । सुवे = प्रासोष्ट । अतः = अम्मा देव कारणात् , ब्राहो मुहूते जातत्वादित्यर्थः। पिता = जनकः रयः । ब्रह्मणः = स्वयम्भुवः एव नाम्ना = अभिधानेन । तमू बालम् । आरन स्वस्मात् , जन्म = उत्पत्तिः यस्य सः आरमजा , तम् आत्मजन्मान, पुत्र मित्यर्थः । न जायते : उत्पन्न: अल इत्यजः = बहा, तम् अज, अनाड्यं चने-भकरोत् । समा०~-इषदसमासः कुमारः कुमारकल्पः, तं कुमारकल्पम् । आत्मनः जनमः 2: स: आत्मसन्मा, उम् आत्मजन्मानम् ! न जायते इति अजः, तम् अजम् ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy