SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये माल्या ---इते राजपत्ते । स्थितस्य-तमानस्य । प्रजानां लोकानां, अधिपते-हजामेनः । भूः-पदी। सामान्=पनोरथान् । सूते-उत्पादयति, इति कामसूः। यदि-वेत्। ताई'। अत्र:- अरेमन् विषये किम् क्रिमात्मकं चित्रं आश्चर्यम् । दु-किन्तु । तव-रघोः । प्रभाव:-शामथ्र्यम् । चिन्तयितुं विचारयितुं योन्यः चिन्तनोयः, न चिन्तनीयः इति अचिन्तनीयः ! येन-वया । द्यौःस्वर्गः । अपि । मनीषितं- अभिलषिताम् । दुग्धाः अदुयत । समा०प्रकर्षण जायन्ते इति प्रजाः, तासाम् । झापान् सूते, इति कामसूः। चिन्तयितुं योग्यः चिन्तनीयः, न चिन्तनीयः अचिन्तनीयः । अभि० ----हे प्रजाधिप! त्वं राजवृत्ते जागरूकोऽते, तस्माबाद पृथ्वी व तेऽमिलपितमुत्पादयति, नात्राश्चर्य, स्वन्महिमविशेषस्त्यनेन प्रकरितो भवति सत्त्वया स्वर्गस्थापि स्वपनो कूलं दोहनं कृतम् ।। हिन्दी---राजवृत्त में तत्पर प्रजा के स्वामी आपके लिये यदि पृथ्वी नोऽ. नुकूल वस्तु का उत्पादन करती है तो इसमें कोई आश्चर्य की बात नहीं, आश्चर्य तो हउसे प्रकट होता है कि आपने अपनी इच्छानुसार स्वयं का भी दोहन कर लिया ॥३३|| आशास्यमन्यत्पुनरुकभूतं श्रेयांसि सर्वाण्यधिजग्भुषस्ते । पुत्र लभस्वारमगुणानुरूपं भवन्तमीडयं भवतः पितेव ॥३४॥ सञ्जीविनी--सर्वाणि श्रेयांसि शुभान्यधिजग्मुषः प्राप्तवतस्ते तवान्यत्पुत्रा. तिरिक्तमाशाध्यमाशी:साध्यमाशंसनीयं वा पुनरुकभूतम् । सर्व सिद्धमित्यर्थः । किं त्वीडयं स्तुत्यं भवन्तं भवतः पितेवात्मगुणानुरूपं, त्वया तुज्यगुणमित्यर्थः । पुत्र लभस्व प्राप्नुहि ॥३४॥ अन्वयः--सर्वाणि, श्रेयांसि, अधिजपुषः, ते, अन्यत् , आशास्य, पुनदतभूतं, 'अस्ति' 'किन्तु ईडयं, भवन्तं, भवतः पिता, व, त्वं, अपि, आत्मगुणानुरूपं, पुत्रं, लभस्व । वाच्य०-ते अन्येन आशास्येन पुनरुक्तभूतेन 'भूयते' । ईयः भवान् भवतः पित्रा इव त्वया अपि आत्मगुणानुरूपः पुत्रः लभ्यताम् । व्याख्या सर्वाणि सकलानि । श्रेयांसि भद्राणि । अभिजग्मुषः आसवतः, वे तव रघोः। अन्यत् अपरम् । आशास्यं आशीःप्राप्यम् । पुनः भूगः । उक्तभूतं
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy