SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ २८ रघुवंशमहाकाव्ये व्याख्या-:-गुरुदक्षिणार्थी । स्वम् कोल्सः । माहिते-पूजिते । प्रशस्तेप्रसिद्ध। ममरघोः इदम् दीयम्, तस्मिन् मदीये। अग्नेः असारम् गृहम् अग्न्यगारन, तस्मिन् अन्यमारे । चतुर्थ:-चतुर्थसियकः, अग्नि-बाह्नः, इव सथा। वसन्न निवासं कुर्वन् । द्वे-द्विसंख्यके वा, त्रीणि त्रिसंख्यकानि बा, द्विवामिण, तानि तथोक्तानि । अहानि-दिनानि । सोदुम् सहनं अतुम् । अर्हसि योग्यो भवसि हे अर्हन्-पूज्य ! यावत्-यावत्कालम् । तब-कौत्साप, अर्थ:-प्रयोजनमः, इति वदर्थः, तमू इति त्वदर्थम् , तवाभिलषितमित्यर्थः । सापयितुम-सम्पादायितुम् । यते प्रयत्नं करोमि । समा-मम इदम् प्रदोयम् , तस्मिन् मदीये । अग्ने अपारम् अन्यगारम् , तस्मिन् अग्न्यगारे । द्वे वा त्रीणि वा द्वित्राणि । तब अर्थः स्वदर्थः, लम् त्वदशम् । अभिल-अतस्त्वं सदीयायामग्निमययुक्तायानग्निशालायां चतुर्थोऽग्निरिव दिनद्वयं दिनत्रयं वा ताबद्धस, यावदहं तेऽसार साधयितुमुपायं करोमि। हिन्दी-इसलिये आप मेरी पवित्र दक्षिणाग्नि, गाई पत्यानिन, आइरनो. याग्नि' इन सीन अग्निवाली अग्निहोत्रशाला में चौथी अग्नि की भाँति दो या तीन दिन तक निवास करें, जन तक कि मैं आपकी कार्यसिद्धि के लिये कोई उपाय करता हूँ ॥२५॥ तथेति तस्यादितथं प्रतीतः प्रत्यग्रहीत्संगरसमजन्मा। यामात्तसारां रघुरप्यवेक्ष्य निस्कदुगर्थे चक कुछेरात् ।।२६।। सब्जीसिनी--अमजन्मा ब्राह्मणः प्रतीतः प्रीतः संस्लस्य रोरविलयममोघे सारं प्रतिज्ञाम् अथ प्रतिशाजिसंविदापत्सु सङ्गरः' इत्यमरः ! 'तां गिरणम् इति केचिरपठन्ति । तयेति प्रत्याहीत् । रधुरपि मां भूमिमात्तसारागहीतचनामवेक्ष्य कुजेरादर्थे निष्कष्टमाइत नकम इये ॥२६॥ अन्दयः-अग्रजन्मा, प्रतीतः, तस्य, अवित थम् संगरम् , तथा इति प्रत्यअहीद, रधुः,अपि, गाम् ,भात्तसाराम् अवेक्ष्य, कुबेरात्, अर्थम् , निकष्टुम् चकमे। वाच्या -अपजन्मना, प्रतीतेन, 'सता', तल्य, अवित था, लंगरः प्रत्याहि । ध्याख्या...अप्रथमम् , जन्म उत्पत्तिः यस्य सः अगजन्मा। प्रतीतःप्रसन्नः, 'सन्' । तस्य-रघोः । अवितथम् अमोघ । संगरम्-प्रतिज्ञा । तथा तेनैव प्रकारेण अस्तु । इति इत्थम् । प्रत्यग्रहीत्स्वीचकार । रघुः दिली पसू नुः ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy