SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ रघुवंश महाकाव्ये 1 दशसंख्यकाः च कोटी: = लक्षशतकानि, चतुर्दश कोटीः इत्यर्थः । मे = महाम् वरतन्तवे | आहर=आनय । इति श्रत्थम् । विद्यानाम्=चतुर्दशविद्यानाम्, परिसंख्या = परिगणना इति विद्यापरिसंख्या, तया विद्यापरिसंख्यया । उक्तः कथितः । २४ समा०-- निर्धन्धेन संजाता उद् यस्य सः निर्गन्धसंजातरुट तेन निर्बन्धसंजातरुषा । कृशस्य भावः कार्यम्, अर्थस्य कार्यम् अर्थकार्श्यम् । तत् अर्थकाश्यम् । विद्यानाम् परिसंख्या विद्यापरिसंख्या । तथा विद्यापरिसंख्यया । अभि० - ममामातिशयेन गुरो: क्रोध उत्पन्नोऽतस्तेन मम दारिद्र्यमनालोच्य स्वया सकाशाचतुर्दश विद्या अधीताः, अतस्तदपेक्षया चतुर्दशे कोटी नस्य देहीरहं कथितः । हिन्दी - मेरे अधिक आग्रह करने पर गुरुजी क्रुद्ध हो गये, और मेरी दरिद्रता का विचार किये बिना ही बोले, कि मुझसे प्राप्त चौदह विद्याओं की गणना अनुसार चौदह करोह मुद्रा मुझे दे दो ||२१|| सोऽहं पर्याविधिभाजनेन मत्वा भवन्तं प्रभुशब्दशेषम् । अभ्युत्सहे संप्रति नोपरोधुमल्पेतरत्वाच्छुतनिष्क्रयस्य ॥२२॥ सब्जीविनी - सोऽहं सपर्याविधिमा जनेनार्घ्यपात्रेण भवन्तं प्रभुशब्द एव शेषो यस्य तं त्वा निःस्वं निश्चित्येत्यर्थः । श्रुतनिष्क्रयस्य विद्यामूल्यस्यात्पेतरस्यादतिमहत्वात्संप्रत्युदधुं निर्बन्धु नाभ्युत्सहे ॥ २२ ॥ अन्वयः - यः, अहम्, पर्याविधिभाजनेन, भवन्तम्, प्रभुशब्दशेषम्, अस्था, श्रुतनिष्कयस्य, अल्पेतरस्वात् सम्प्रति, उपरोद्धुम् न अभ्युत्सहे । बाख्य० -- तेन, लया, भवान्, प्रभुशब्दशेषः, 'इति' उपरोधुभू, न, अभ्पुरसाहे व्याख्या - सः = गुरुणा तथाऽऽदिष्टः, अहम् = कौत्सः । सपर्याया:= पूजायाः विधिः = विधानम् इति सपर्याविधिः सपर्याविधे. भाजनम् = पात्रम् इति सपर्याविधिभाजनम्, तेन मृत्पात्रेण । भवन्तम् = रघुम् । प्रभवति=समर्थो भवति वृति प्रभुः = ईश्वरः प्रभुः इति शब्दः = पदम् इति प्रभशब्दः, प्रभुशब्दः एव शेषः = अवशिष्टः, नतु धनमपि यस्य सः प्रमुशब्दशषः, तम् प्रभुशब्दशेषम् । मत्वा = ज्ञात्वा । श्रतस्य = शास्त्रस्य, निष्क्रय: = मूल्यम् इति श्रुतनिष्क्रयः, तस्य श्रुतनिष्क्रयस्य । अल्पात् = सूक्ष्मात् इतरः = अन्यः इति अल्पेतरः
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy