SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः तदकशय्याच्युतानि नाभिनालागि यस्याः सा तदङ्कशय्याच्युतनामिनाला । न विद्यन्ते अघानि यस्याः सा अनघा । अभि-येषां मृगपोतानां नाभिनालानि मुन्यथेषु एव पतन्ति तथाऽनुष्ठानसाधनानपि कुशाङ्कुरान् दूषितुं प्रवृत्तानां वत्सलतया येषां वारणं मुनिभिः न क्रियते ते मृगपोताः कुशलवन्तः किमु ? हिन्दी-और वे हरिणों के बच्चे तो कुशल से हैं, जिन्हें ऋषि लोग गोद में बैठाकर प्रेम से खिलाते हैं, जिनके नाभिनाल मुनियोंकी गोद में गिरते हैं और जिनको ऋषिगण पुत्रस्नेह से यज्ञक्रिया के लिए एकत्र किये कुशा पर भी बैठने आदि से नहीं रोकते हैं ॥ ७ ॥ निर्वय॑ते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पितृणाम् । तान्युन्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चित् ॥ ८ ॥ ___ सञ्जीविनी-यैस्तीर्थजलेनियमाभिषेको नित्यस्नानादिनिर्वयते निष्पाद्यते येभ्यो जलेभ्यः उद्धत्येति शेषः, पितणामग्निष्वात्तादीनां निवापाञ्जलयस्तर्पणाअलयः 'पितृदानं निवापः स्यात्' इत्यमरः । निवर्यन्ते । उञ्छानां प्रकीर्णोद्धृतधान्यानां षष्ठैः षष्ठभागैः पालकत्वाद्राजग्राहँरङ्कितानि सैकतानि पुलिनानि येषां तानि तथोक्तानि वो युष्माकं तानि तीर्थजलानि शिवानि भद्राणि कच्चित् अनुपप्लवानि किमित्यर्थः। 'उञ्छो धान्यांशकादानं कणिशाद्यजनं शिलम्', इति यादवः । 'षष्ठाष्टमाभ्यां ञ च' इति षष्ठशब्दद्भागार्थेऽन्प्रत्ययः । अत एवापूरणार्थत्वात् 'पूरणगुण.' इत्यादिना न षष्ठीसमासप्रतिषेधः। सिकता येषु सन्ति सैकतानि 'सिकताशर्कराभ्यां च' इत्यण्प्रत्ययः ॥८॥ अन्वयः-यैः, नियमाभिषेकः, निर्वय॑ते, येभ्यः, पितणाम् , निवापाञ्जलयः उच्छषष्ठाङ्कितसैकतानि, वः, तानि, तीर्थजलानि, शिवानि, कच्चित् ? वाच्य–यानि, नियमाभिषेकम् , निवर्तयन्ति, निवापाञ्जलीन् , 'निर्वतयन्ति' उच्छषष्टाङ्कितसैकतैः, वः, वैः, तीर्थजलैः, शिवैः, 'भूयते' कच्चित् ? व्याख्या-यैः=जलैः। नियमेन=नियमपूर्वकं प्रत्यहमित्यर्थः, अभिषेकः= स्नानम् , इति नियमाभिषेकः । निर्वत्वते संपाद्यते । येभ्यः जलेभ्यः । पितणाम्= अग्निवात्तादीनाम् । निवापाञ्जलयः पितृतर्पणानि निर्वय॑न्ते । उच्छानाम्= कणशो गृहीतानाम् धान्यानाम , षष्टा:-पष्टांश इति उञ्छषष्टाः, उञ्छषष्ठैः
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy